![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Cīvaravaggassa dutiyasikkhāpadaṃ [142] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ . Athakho rājā pasenadi kosalo uṇhakāle mahagghaṃ khomaṃ pārupitvā yena thullanandā bhikkhunī tenupasaṅkami upasaṅkamitvā thullanandaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ pasenadiṃ kosalaṃ thullanandā bhikkhunī dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā pasenadi kosalo thullanandāya bhikkhuniyā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito thullanandaṃ bhikkhuniṃ etadavoca vadeyyāsi ayye yena Atthoti . sace me tvaṃ mahārāja dātukāmosi imaṃ khomaṃ dehīti. Atha rājā pasenadi kosalo thullanandāya bhikkhuniyā khomaṃ datvā uṭṭhāyāsanā thullanandaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . manussā ujjhāyanti khīyanti vipācenti mahicchā imā bhikkhuniyo asantuṭṭhā kathaṃ hi nāma rājānaṃ khomaṃ viññāpessantīti. {142.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā rājānaṃ khomaṃ viññāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpetīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī rājānaṃ khomaṃ viññāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {142.2} lahupāpuraṇaṃ 2- pana bhikkhuniyā cetāpentiyā aḍḍhateyya- kaṃsaparamaṃ cetāpetabbaṃ tato ce uttariṃ cetāpeyya nissaggiyaṃ pācittiyanti. [143] Lahupāpuraṇaṃ nāma yaṅkiñci uṇhakāle pāpuraṇaṃ . Cetāpentiyāti viññāpentiyā . aḍḍhateyyakaṃsaparamaṃ cetāpetabbanti dasakahāpaṇagghanakaṃ cetāpetabbaṃ . tato ce uttariṃ cetāpeyyāti taduttariṃ viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti @Footnote: 1 Ma. Yu. viññāpesīti. 2 Ma. Yu. lahupāvuraṇaṃ. Nissajjitabbaṃ saṅghassa vā gaṇassa vā ekabhikkhuniyā vā. Evañca pana bhikkhave nissajjitabbaṃ idaṃ me ayye lahupāpuraṇaṃ atirekaaḍḍhateyya- kaṃsaparamaṃ cetāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Ayyāya dammīti. [144] Atirekaaḍḍhateyyakaṃse atirekasaññā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse vematikā cetāpeti nissaggiyaṃ pācittiyaṃ. Atirekaaḍḍhateyyakaṃse ūnakasaññā cetāpeti nissaggiyaṃ pācittiyaṃ . Ūnakaaḍḍhateyyakaṃse atirekasaññā āpatti dukkaṭassa . Ūnakaaḍḍhateyyakaṃse vematikā āpatti dukkaṭassa . ūnakaaḍḍhateyyakaṃse ūnakasaññā anāpatti. [145] Anāpatti aḍḍhateyyakaṃsaparamaṃ cetāpeti ūnakaaḍḍhateyya- kaṃsaparamaṃ cetāpeti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti ummattikāya ādikammikāyāti.The Pali Tipitaka in Roman Character Volume 3 page 91-93. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1813 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1813 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=142&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=27 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=142 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11203 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11203 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]