ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                                 Pācittiyakaṇḍaṃ
     ime   kho   panayyāyo   chasaṭṭhisatā  pācittiyā  dhammā  uddesaṃ
āgacchanti.
                       Lasuṇavaggassa paṭhamasikkhāpadaṃ
     [147]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarena
upāsakena   bhikkhunīsaṅgho   lasuṇena   pavārito   hoti   yāsaṃ   ayyānaṃ
lasuṇena   attho   ahaṃ   lasuṇenāti   .   khettapālo   ca   āṇatto
hoti    sace   bhikkhuniyo   āgacchanti   ekamekāya   bhikkhuniyā   dve
tayo bhaṇḍike dehīti.
     {147.1}  Tena  kho pana samayena sāvatthiyaṃ ussavo hoti. Yathābhataṃ
lasuṇaṃ  parikkhayaṃ  agamāsi  .  bhikkhuniyo  taṃ upāsakaṃ upasaṅkamitvā etadavocuṃ
lasuṇena  āvuso  atthoti  .  nattheyye  yathābhataṃ  lasuṇaṃ  parikkhīṇaṃ khettaṃ
gacchathāti  .  thullanandā  bhikkhunī  khettaṃ  gantvā  na  mattaṃ jānitvā bahuṃ
lasuṇaṃ  harāpesi  .  khettapālo  ujjhāyati  khīyati  vipāceti  kathaṃ hi nāma
bhikkhuniyo  khettaṃ  1- gantvā na mattaṃ jānitvā bahuṃ lasuṇaṃ harāpessantīti.
Assosuṃ   kho   bhikkhuniyo  [2]-  khettapālassa  ujjhāyantassa  khīyantassa
vipācentassa  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
@Footnote: 1 Ma. Yu. khettaṃ gantvāti pāṭhadvayaṃ natthi. 2 Ma. Yu. etthantare tassāti
@dissati.
Khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  na  mattaṃ jānitvā
bahuṃ  lasuṇaṃ  harāpessatīti  .pe.  saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
na  mattaṃ  jānitvā  bahuṃ  1-  lasuṇaṃ  harāpetīti  2- .  saccaṃ bhagavāti.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā bhikkhunī na mattaṃ
jānitvā  bahuṃ  3-  lasuṇaṃ  harāpessati  netaṃ  bhikkhave  appasannānaṃ  vā
pasādāya  pasannānaṃ  vā  bhiyyobhāvāya athakhvetaṃ bhikkhave appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti.
     [148]    Athakho   bhagavā   thullanandaṃ   bhikkhuniṃ   anekapariyāyena
vigarahitvā   bhikkhūnaṃ   tadanucchavikaṃ   tadanulomikaṃ   dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi    bhūtapubbaṃ    bhikkhave    thullanandā    bhikkhunī    aññatarassa
brāhmaṇassa  pajāpatī  4-  ahosi  .  tisso  ca  dhītaro  nandā nandavatī
sundarīnandā  .  athakho  bhikkhave  so  brāhmaṇo  kālaṃ  katvā  aññataraṃ
haṃsayoniṃ   upapajji   .   tassa  sabbasovaṇṇamayā  pattā  ahesuṃ  .  so
tāsaṃ ekekaṃ pattaṃ deti.
     {148.1} Athakho bhikkhave thullanandā bhikkhunī ayaṃ haṃso amhākaṃ ekekaṃ
pattaṃ  detīti  taṃ  haṃsarājaṃ  gahetvā nippattaṃ akāsi. Tassa puna jāyamānā
pattā   setā   sampajjiṃsu  .  tadāhu  5-  bhikkhave  thullanandā  bhikkhunī
atilobhena suvaṇṇā parihīnā idāni lasuṇā parihāyissatīti.
@Footnote: 1-3 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. harāpesīti.
@4 Ma. Yu. pajāpati iti pāṭhapadaṃ dissati. 5 Ma. Yu. tadāpīti dissati.
     [149]  Yaṃ laddhaṃ tena tuṭṭhabbaṃ    atilobho hi pāpako.
                  Haṃsarājaṃ gahetvāna        suvaṇṇā parihāyathāti.
     [150]    Athakho   bhagavā   thullanandaṃ   bhikkhuniṃ   anekapariyāyena
vigarahitvā   .pe.   evañca   pana   bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {150.1} yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyanti.
     [151]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  lasuṇaṃ  nāma māgadhikaṃ 1- vuccati.
Khādissāmīti     paṭiggaṇhāti     āpatti     dukkaṭassa     ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [152]   Lasuṇe   lasuṇasaññā   khādati   āpatti  pācittiyassa .
Lasuṇe   vematikā  khādati  āpatti  pācittiyassa  .  lasuṇe  alasuṇasaññā
khādati    āpatti    pācittiyassa    .   alasuṇe   lasuṇasaññā   khādati
āpatti  dukkaṭassa  .  alasuṇe  vematikā  khādati  āpatti  dukkaṭassa .
Alasuṇe alasuṇasaññā khādati anāpatti.
     [153]   Anāpatti   palaṇḍuke   bhañjanake   harītake   cāpalasuṇe
sūpasaṃpāke   maṃsasaṃpāke   telasaṃpāke  sāḷave  uttaribhaṅge  ummattikāya
ādikammikāyāti.
                               ---------
@Footnote: 1 Ma. Yu. māgadhakanti dissati.



             The Pali Tipitaka in Roman Character Volume 3 page 94-96. https://84000.org/tipitaka/read/roman_read.php?B=3&A=1863              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=1863              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=147&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=147              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11223              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11223              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]