![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Lasuṇavaggassa chaṭṭhasikkhāpadaṃ [168] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena ārohanto nāma mahāmatto bhikkhūsu pabbajito hoti . tassa purāṇadutiyikā bhikkhunīsu pabbajitā hoti. {168.1} Tena kho pana samayena so bhikkhu tassā bhikkhuniyā santike bhattavissaggaṃ karoti . athakho sā bhikkhunī tassa bhikkhuno bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhitvā gehasitakathaṃ katheti accāvadati . athakho so bhikkhu taṃ bhikkhuniṃ apasādeti mā bhagini evarūpaṃ akāsi netaṃ kappatīti . pubbe maṃ tvaṃ evañca evañca karosi idāni ettakaṃ na sahasīti pānīyathālakaṃ matthake āsumbhitvā vidhūpanena pahāraṃ adāsi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti Kathaṃ hi nāma bhikkhunī bhikkhussa pahāraṃ dassatīti .pe. saccaṃ kira bhikkhave bhikkhunī bhikkhussa pahāraṃ detīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī bhikkhussa pahāraṃ dassati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {168.2} yā pana bhikkhunī bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭheyya pācittiyanti. [169] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhussāti upasampannassa . Bhuñjantassāti pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjantassa . Pānīyaṃ nāma yaṅkiñci pānīyaṃ . vidhūpanaṃ nāma yā kāci vījanī . Upatiṭṭheyyāti hatthapāse tiṭṭhati āpatti pācittiyassa. [170] Upasampanne upasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa . upasampanne vematikā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa . Upasampanne anupasampannasaññā pānīyena vā vidhūpanena vā upatiṭṭhati āpatti pācittiyassa . hatthapāsaṃ vijahitvā upatiṭṭhati āpatti dukkaṭassa . khādanīyaṃ khādantassa upatiṭṭhati @Footnote: 1 Ma. Yu. adāsīti. Āpatti dukkaṭassa . anupasampannassa upatiṭṭhati āpatti dukkaṭassa . anupasampanne upasampannasaññā āpatti dukkaṭassa . anupasampanne vematikā āpatti dukkaṭassa . Anupasampanne anupasampannasaññā āpatti dukkaṭassa. [171] Anāpatti deti dāpeti anupasampannaṃ āṇāpeti ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2028 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2028 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=168&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=34 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=168 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11288 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11288 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]