ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                  Lasuṇavaggassa navamasikkhāpadaṃ
     [178]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
@Footnote: 1 Ma. Yu. potthakesu na dissatāyaṃ pāṭho.
Anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  aññatarassa
brāhmaṇassa   bhikkhunūpassayaṃ   nissāya   yavakkhettaṃ   hoti   .  bhikkhuniyo
uccāraṃpi passāvaṃpi saṅkāraṃpi vighāsaṃpi khette chaḍḍenti.
     {178.1}  Athakho  so  brāhmaṇo  ujjhāyati  khīyati  vipāceti kathaṃ
hi   nāma  bhikkhuniyo  amhākaṃ  yavakkhettaṃ  dūsessantīti  .  assosuṃ  kho
bhikkhuniyo   tassa  brāhmaṇassa  ujjhāyantassa  khīyantassa  vipācentassa .
Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti vipācenti
kathaṃ  hi  nāma  bhikkhuniyo  uccāraṃpi  passāvaṃpi  saṅkāraṃpi  vighāsaṃpi  harite
chaḍḍessantīti  .pe.  saccaṃ  kira  bhikkhave  bhikkhuniyo  uccāraṃpi  passāvaṃpi
saṅkāraṃpi   vighāsaṃpi   harite   chaḍḍentīti  .  saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  uccāraṃpi  passāvaṃpi
saṅkāraṃpi   vighāsaṃpi   harite   chaḍḍessanti   netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {178.2}  yā  pana  bhikkhunī  uccāraṃ  vā passāvaṃ vā saṅkāraṃ vā
vighāsaṃ vā harite chaḍḍeyya vā chaḍḍāpeyya vā pācittiyanti.
     [179]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  uccāro  nāma  gūtho  vuccati.
Passāvo   nāma   muttaṃ   vuccati  .  saṅkāraṃ  nāma  kacavaraṃ  vuccati .
Vighāsaṃ  nāma  calakāni  vā  aṭṭhikāni  vā  ucchiṭṭhodakaṃ vā vuccati 1-.
Haritaṃ    nāma    pubbaṇṇaṃ    aparaṇṇaṃ    yaṃ   manussānaṃ   upabhogaparibhogaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Ropimaṃ   .   chaḍḍeyyāti   sayaṃ   chaḍḍeti   āpatti   pācittiyassa  .
Chaḍḍāpeyyāti     aññaṃ     āṇāpeti    āpatti    dukkaṭassa    sakiṃ
āṇattā bahukaṃpi chaḍḍeti āpatti pācittiyassa.
     [180]  Harite  haritasaññā  chaḍḍeti  vā  chaḍḍāpeti  vā āpatti
pācittiyassa  .  harite  vematikā  chaḍḍeti  vā  chaḍḍāpeti  vā āpatti
pācittiyassa    .    harite   aharitasaññā   chaḍḍeti   vā   chaḍḍāpeti
vā    āpatti    pācittiyassa    .    aharite   haritasaññā   āpatti
dukkaṭassa   .   aharite   vematikā   āpatti   dukkaṭassa   .  aharite
aharitasaññā anāpatti.
     [181]  Anāpatti  oloketvā  chaḍḍeti  khettamariyāde  chaḍḍeti
sāmike āpucchā 1- apaloketvā chaḍḍeti ummattikāya ādikammikāyāti.
                               --------



             The Pali Tipitaka in Roman Character Volume 3 page 107-109. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2141              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2141              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=178&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11349              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]