![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Lasuṇavaggassa dasamasikkhāpadaṃ [182] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe giraggasamajjo hoti . chabbaggiyā bhikkhuniyo giraggasamajjaṃ dassanāya agamaṃsu . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchissanti 2- seyyathāpi gihiniyo kāmabhoginiyoti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ @Footnote: 1 Ma. Yu. āpucchitvā. 2 Ma. Yu. āgacchissanti. Khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo naccaṃpi gītaṃpi vāditaṃpi dassanāya gacchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {182.1} yā pana bhikkhunī naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gaccheyya pācittayanti. [183] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . naccaṃ nāma yaṅkiñci naccaṃ . Gītaṃ nāma yaṅkiñci gītaṃ . vāditaṃ nāma yaṅkiñci vāditaṃ . Dassanāya gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa . dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa . ekamekaṃ dassanāya gacchati āpatti dukkaṭassa yattha ṭhitā passati vā suṇāti vā āpatti pācittiyassa . dassanupacāraṃ vijahitvā punappunaṃ passati vā suṇāti vā āpatti pācittiyassa. [184] Anāpatti ārāme ṭhitā passati vā suṇāti vā Bhikkhuniyā ṭhitokāsaṃ vā nisinnokāsaṃ vā nipannokāsaṃ vā āgantvā naccanti vā gāyanti vā vādenti vā paṭipathaṃ gacchantī passati vā suṇāti vā sati karaṇīye gantvā passati vā suṇāti vā āpadāsu ummattikāya ādikammikāyāti. Lasuṇavaggo paṭhamo. ----------The Pali Tipitaka in Roman Character Volume 3 page 109-111. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2178 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2178 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=182&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=38 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=182 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11364 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11364 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]