ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Andhakāravaggassa sattamasikkhāpadaṃ
     [205]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
Anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   kosalesu   janapadesu   sāvatthiṃ   gacchantā   sāyaṃ   aññataraṃ
gāmaṃ    upagantvā    aññataraṃ    brāhmaṇakulaṃ   upasaṅkamitvā   okāsaṃ
yāciṃsu  .  atha  kho  [1]-  brāhmaṇī  tā bhikkhuniyo etadavoca āgametha
ayye    yāva    brāhmaṇo    āgacchatīti    .    bhikkhuniyo    yāva
brāhmaṇo    āgacchatīti    seyyaṃ    santharitvā    ekaccā    nisīdiṃsu
ekaccā   nipajjiṃsu   .   athakho   so   brāhmaṇo   rattiṃ  āgantvā
taṃ   brāhmaṇiṃ   etadavoca   kā   imāti   .   bhikkhuniyo  ayyāti .
Nikkaḍḍhatha imā muṇḍā bandhakiniyoti gharato nikkaḍḍhāpesi.
     {205.1}  Athakho  tā  bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ
ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  vikāle kulāni upasaṅkamitvā
sāmike   anāpucchā   seyyaṃ  santharitvā  vā  2-  santharāpetvā  3-
vā   abhinisīdissantipi   abhinipajjissantipīti   .pe.   saccaṃ   kira  bhikkhave
bhikkhuniyo   vikāle   kulāni   upasaṅkamitvā  sāmike  anāpucchā  seyyaṃ
santharitvā   vā   santharāpetvā   vā  abhinisīdantipi  abhinipajjantipīti .
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave
bhikkhuniyo   vikāle   kulāni   upasaṅkamitvā  sāmike  anāpucchā  seyyaṃ
santharitvā   vā   santharāpetvā   vā  abhinisīdissantipi  abhinipajjissantipi
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
@Footnote: 1 Ma. Yu. sāti pāṭhapadaṃ dissati. 2-3 Ma. Yu. pāṭhadvayaṃ natthi. aññatthāpi evaṃ
@ñātabbaṃ.
Bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {205.2}  yā  pana  bhikkhunī  vikāle  kulāni upasaṅkamitvā sāmike
anāpucchā  seyyaṃ  santharitvā  vā  santharāpetvā  vā  abhinisīdeyya vā
abhinipajjeyya vā pācittiyanti.
     [206]   Yā   panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   vikālo  nāma  atthaṅgate
suriye   yāva   aruṇuggamanā   .  kulaṃ  nāma  cattāri  kulāni  khattiyakulaṃ
brāhmaṇakulaṃ   vessakulaṃ   suddakulaṃ  .  upasaṅkamitvāti  tattha  gantvā .
Sāmike   anāpucchāti   yo   tasmiṃ   kule  manusso  sāmiko  dātuṃ  taṃ
anāpucchā   .  seyyaṃ  nāma  antamaso  paṇṇasanthāropi  .  santharitvāti
sayaṃ    santharitvā    .   santharāpetvāti   aññaṃ   santharāpetvā  .
Abhinisīdeyyāti     tasmiṃ     abhinisīdati    āpatti    pācittiyassa   .
Abhinipajjeyyāti tasmiṃ abhinipajjati āpatti pācittiyassa.
     [207]   Anāpucchite   anāpucchitasaññā   seyyaṃ  santharitvā  vā
santharāpetvā  vā  abhinisīdati  vā  abhinipajjati vā āpatti pācittiyassa.
Anāpucchite    vematikā    seyyaṃ    santharitvā   vā   santharāpetvā
vā    abhinisīdati   vā   abhinipajjati   vā   āpatti   pācittiyassa  .
Anāpucchite  āpucchitasaññā  seyyaṃ  santharitvā  vā  santharāpetvā  vā
abhinisīdati   vā   abhinipajjati   vā  āpatti  pācittiyassa  .  āpucchite
anāpucchitasaññā    āpatti    dukkaṭassa    .    āpucchite   vematikā
āpatti dukkaṭassa. Āpucchite āpucchitasaññā anāpatti.
     [208]  Anāpatti  āpucchā  seyyaṃ  santharitvā vā santharāpetvā
vā   abhinisīdati   vā  abhinipajjati  vā  gilānāya  āpadāsu  ummattikāya
ādikammikāyāti.
                                 ---------



             The Pali Tipitaka in Roman Character Volume 3 page 122-125. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2445              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2445              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=205&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11430              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11430              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]