![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Andhakāravaggassa aṭṭhamasikkhāpadaṃ [209] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhaddāya kāpilāniyā antevāsinī 1- bhikkhunī bhaddaṃ kāpilāniṃ sakkaccaṃ upaṭṭheti . bhaddā kāpilānī bhikkhuniyo etadavoca ayaṃ maṃ ayye bhikkhunī sakkaccaṃ upaṭṭheti imissāhaṃ cīvaraṃ dassāmīti . athakho sā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeti ahaṃ kirayye ayyaṃ na sakkaccaṃ upaṭṭhemi na kira me ayyā cīvaraṃ dassatīti . Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessatīti .pe. saccaṃ kira bhikkhave bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpetīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpessati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {209.1} yā pana bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpeyya pācittiyanti. @Footnote: 1 Ma. Yu. antevāsī. [210] Yā panāti yā yādisā .pe. bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . duggahitenāti aññathā gahitena 1- . dūpadhāritenāti aññathā upadhāritena . paranti upasampannaṃ ujjhāpeti āpatti pācittiyassa. [211] Upasampannāya upasampannasaññā ujjhāpeti āpatti pācittiyassa . upasampannāya vematikā ujjhāpeti āpatti pācittiyassa . upasampannāya anupasampannasaññā ujjhāpeti āpatti pācittiyassa . anupasampannaṃ ujjhāpeti āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . Anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [212] Anāpatti ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 125-126. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2494 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2494 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=209&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=46 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=209 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11432 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11432 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]