![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Naggavaggassa catutthasikkhāpadaṃ [231] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti . tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti . Tāni bhikkhuniyo otāpenti . bhikkhuniyo tā bhikkhuniyo etadavocuṃ kassimāni ayye cīvarāni kaṇṇakitānīti . athakho tā bhikkhuniyo bhikkhunīnaṃ etamatthaṃ ārocesuṃ . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti . saccaṃ bhagavāti. {231.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā Pana bhikkhunī pañcāhikaṃ saṅghāṭivāraṃ 1- atikkāmeyya pācittiyanti. [232] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . pañcāhikaṃ saṅghāṭivāraṃ atikkāmeyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti āpatti pācittiyassa. [233] Pañcāhātikkante atikkantasaññā āpatti pācittiyassa . pañcāhātikkante vematikā āpatti pācittiyassa . Pañcāhātikkante anatikkantasaññā āpatti pācittiyassa . Pañcāhānatikkante atikkantasaññā āpatti dukkaṭassa . Pañcāhānatikkante vematikā āpatti dukkaṭassa . pañcāhānatikkante anatikkantasaññā anāpatti. [234] Anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā gilānāya āpadāsu ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 135-136. https://84000.org/tipitaka/read/roman_read.php?B=3&A=2703 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=2703 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=231&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=52 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=231 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11475 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11475 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]