บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Tuvaṭṭavaggassa pañcamasikkhāpadaṃ [272] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhaddā kāpilānī sākete vassaṃ upagatā hoti. Sā kenacideva karaṇīyena [2]- thullanandāya bhikkhuniyā santike dūtaṃ pāhesi sace me ayyā thullanandā upassayaṃ dadeyya gaccheyyāmahaṃ 3- sāvatthinti . thullanandā bhikkhunī evamāha āgacchatu dassāmīti . athakho 4- bhaddā kāpilānī sāketā sāvatthiṃ agamāsi . thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ adāsi . tena kho pana samayena thullanandā bhikkhunī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ . bhaddāpi kāpilānī bahussutā hoti bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitā . manussā ayyā bhaddā kāpilānī bahussutā bhāṇikā visāradā paṭṭhā dhammiṃ kathaṃ kātuṃ uḷārasambhāvitāti bhaddaṃ @Footnote: 1 Ma. Yu. antevāsiṃ. 2 Ma. etthantare ubbāḷhā iti dissati. 3 Ma. Yu. @āgaccheyyāmahaṃ. 4 Ma. sāiti dissati. Kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti . Thullanandā bhikkhunī issāpakatā imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantīti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi. {272.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhatīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {272.2} yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti. [273] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā . Upassayo nāma kavāṭabaddho vuccati . datvāti sayaṃ datvā . Kupitā anattamanāti anabhiraddhā āhatacittā khīlajātā . nikkaḍḍheyyāti @Footnote: 1 Ma. Yu. nikkaḍḍhīti. Gabbhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa . Pamukhaṃ gahetvā bahi nikkaḍḍhati āpatti pācittiyassa . ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa . Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa . sakiṃ āṇattā bahukepi dvāre atikkāmeti āpatti pācittiyassa. [274] Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . Anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [275] Anāpatti alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍanakārikaṃ ... Kalahakārikaṃ ... Vivādakārikaṃ ... Bhassakārikaṃ ... saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsiniṃ vā saddhivihāriniṃ vā nasammāvattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 153-156. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3075 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3075 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=272&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=63 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=272 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11565 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11565 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]