![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Tuvaṭṭavaggassa dasamasikkhāpadaṃ [292] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena bhikkhuniyo tattheva rājagahe vassaṃ vasanti tattha hemantaṃ tattha gimhaṃ . manussā ujjhāyanti khīyanti vipācenti āhundarikā bhikkhunīnaṃ disā andhakārā na imāsaṃ disā pakkhāyantīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ. {292.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya .pe. saddhammaṭṭhitiyā vinayānuggahāya . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {292.2} yā pana bhikkhunī vassaṃ vutthā cārikaṃ na pakkameyya antamaso chappañcayojanānipi pācittiyanti. [293] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ Imasmiṃ atthe adhippetā bhikkhunīti . vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā . cārikaṃ na pakkamissāmi antamaso chappañcayojanānīti 1- dhūraṃ nikkhittamatte āpatti pācittiyassa. [294] Anāpatti sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. Tuvaṭṭavaggo catuttho. -----------The Pali Tipitaka in Roman Character Volume 3 page 163-164. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3280 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3280 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=292&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=68 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=292 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11580 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11580 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]