ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                Cittāgāravaggassa paṭhamasikkhāpadaṃ
     [295]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa    ārāme   .   tena   kho   pana   samayena   rañño
pasenadissa   kosalassa   2-   uyyāne   cittāgāre  paṭibhānacittaṃ  kataṃ
hoti   .  bahū  manussā  cittāgāraṃ  dassanāya  gacchanti  .  chabbaggiyāpi
bhikkhuniyo    cittāgāraṃ   dassanāya   agamaṃsu   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo  cittāgāraṃ  dassanāya
gacchissanti   seyyathāpi   gihiniyo  kāmabhoginiyoti  3-  .  assosuṃ  kho
bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ.
     {295.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  chabbaggiyā  bhikkhuniyo  cittāgāraṃ
dassanāya    gacchissantīti    .pe.   saccaṃ   kira   bhikkhave   chabbaggiyā
@Footnote: 1 Ma. Yu. chappañcayojanānipīti dissati. 2 Ma. Yu. pasenadikosalassa.
@3 Ma. Yu. gihikāmabhoginiyoti evaṃ sabbattha ñātabbaṃ.
Bhikkhuniyo   cittāgāraṃ   dassanāya   gacchantīti   .   saccaṃ   bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  chabbaggiyā  bhikkhuniyo
cittāgāraṃ    dassanāya    gacchissanti    netaṃ    bhikkhave   appasannānaṃ
vā     pasādāya    .pe.    evañca    pana    bhikkhave    bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {295.2}  yā  pana  bhikkhunī  rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ
vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gaccheyya pācittiyanti.
     [296]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   rājāgāraṃ   nāma   yattha
katthaci   rañño   kīḷituṃ   ramituṃ   kataṃ  hoti  .  cittāgāraṃ  nāma  yattha
katthaci   manussānaṃ   kīḷituṃ   ramituṃ  kataṃ  hoti  .  ārāmo  nāma  yattha
katthaci  manussānaṃ  kīḷituṃ  ramituṃ  kato  hoti  .  uyyānaṃ nāma yattha katthaci
manussānaṃ   kīḷituṃ   ramituṃ   kataṃ  hoti  .  pokkharaṇī  nāma  yattha  katthaci
manussānaṃ kīḷituṃ ramituṃ katā hoti.
     {296.1}   Dassanāya   gacchati   āpatti   dukkaṭassa  yattha  ṭhitā
passati   āpatti   pācittiyassa   .   dassanupacāraṃ   vijahitvā   punappunaṃ
passati   āpatti   pācittiyassa  .  ekamekaṃ  dassanāya  gacchati  āpatti
dukkaṭassa   yattha   ṭhitā   passati  āpatti  pācittiyassa  .  dassanupacāraṃ
vijahitvā punappunaṃ passati āpatti pācittiyassa.
     [297]  Anāpatti  ārāme  ṭhitā  passati  gacchantī vā āgacchantī
Vā   passati   sati   karaṇīye   gantvā   passati  āpadāsu  ummattikāya
ādikammikāyāti.
                                   -------



             The Pali Tipitaka in Roman Character Volume 3 page 164-166. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3304              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3304              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=295&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11591              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11591              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]