![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa sattamasikkhāpadaṃ [352] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulā bhikkhuniyo gāmakāvāse vassaṃ vutthā sāvatthiṃ agamaṃsu . bhikkhuniyo tā bhikkhuniyo etadavocuṃ katthayyāyo vassaṃ vutthā kacci bhikkhu saṅgho pavāritoti . na mayaṃ ayye bhikkhusaṅghaṃ pavāremāti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavārentīti. Saccaṃ bhagavāti. {352.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo vassaṃ vutthā bhikkhusaṅghaṃ nappavāressanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {352.2} yā pana bhikkhunī vassaṃ vutthā ubhatosaṅghe tīhi ṭhānehi nappavāreyya diṭṭhena vā sutena vā parisaṅkāya vā pācittiyanti. [353] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . vassaṃ vutthā nāma purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ vutthā . ubhatosaṅghe tīhi ṭhānehi nappavāressāmi diṭṭhena vā sutena vā parisaṅkāya vāti dhuraṃ Nikkhittamatte āpatti pācittiyassa. [354] Anāpatti sati antarāye pariyesitvā na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. ---------The Pali Tipitaka in Roman Character Volume 3 page 191-192. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3856 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3856 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=352&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=85 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=352 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11711 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11711 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]