![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Ārāmavaggassa aṭṭhamasikkhāpadaṃ [355] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhunūpassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti . bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ ethayye ovādaṃ gamissāmāti . Yaṃpi 1- mayaṃ ayye gaccheyyāma ovādassa kāraṇā ayyā chabbaggiyā idheva āgantvā amhe ovadantīti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo ovādaṃ na gacchantīti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo ovādaṃ na gacchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {355.1} yā pana bhikkhunī ovādāya vā saṃvāsāya vā na gaccheyya pācittiyanti. [356] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ @Footnote: 1 Yu. Ma. yaṃ hi. Imasmiṃ atthe adhippetā bhikkhunīti . ovādo nāma aṭṭha garudhammā . saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā . Ovādāya vā saṃvāsāya vā na gacchissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [357] Anāpatti sati antarāye pariyesitvā dutiyikaṃ bhikkhuniṃ na labhati gilānāya āpadāsu ummattikāya ādikammikāyāti. -------The Pali Tipitaka in Roman Character Volume 3 page 192-193. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3880 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3880 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=355&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=86 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=355 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11716 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11716 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]