![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Gabbhinīvaggassa paṭhamasikkhāpadaṃ [364] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo gabbhiniṃ vuṭṭhāpenti . sā piṇḍāya carati . manussā evamāhaṃsu dethayyāya bhikkhaṃ garugabbhā 5- ayyāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gabbhiniṃ vuṭṭhāpessantitī . Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gabbhiniṃ @Footnote: 1 Ma. dhovite. 2 Ma. Yu. litte. 3 Ma. bandhāhi. 4 Ma. Yu. yo koci viññū @dutiyo. 5 Ma. Yu. garubhārā. Vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo gabbhiniṃ vuṭṭhāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo gabbhiniṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {364.1} yā pana bhikkhunī gabbhiniṃ vuṭṭhāpeyya pācittiyanti. [365] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . gabbhinī nāma āpannasattā vuccati . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācā- pariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [366] Gabbhiniyā gabbhinīsaññā vuṭṭhāpeti āpatti pācittiyassa . gabbhiniyā vematikā vuṭṭhāpeti āpatti dukkaṭassa . Gabbhiniyā agabbhinīsaññā vuṭṭhāpeti anāpatti . agabbhiniyā gabbhinīsaññā āpatti dukkaṭassa . agabbhiniyā vematikā āpatti dukkaṭassa. Agabbhiniyā agabbhinīsaññā anāpatti. [367] Anāpatti gabbhiniṃ agabbhinīsaññā vuṭṭhāpeti agabbhiniṃ agabbhinīsaññā vuṭṭhāpeti ummattikāya ādikammikāyāti. ----------The Pali Tipitaka in Roman Character Volume 3 page 196-197. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3965 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3965 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=364&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=89 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=364 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11739 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11739 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]