ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Gabbhinīvaggassa sattamasikkhāpadaṃ
     [388]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
@Footnote:1-2-3 Ma. etthantare vuṭṭhāpetīti dissati.
Paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpenti   .   bhikkhuniyo   evamāhaṃsu   etha
sikkhamānā   imaṃ   jānātha   imaṃ   detha   imaṃ  āharatha  iminā  attho
imaṃ   kappiyaṃ  karothāti  .  tā  evamāhaṃsu  na  mayaṃ  ayye  sikkhamānā
bhikkhuniyo   mayanti   .   yā   tā   bhikkhuniyo   appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  bhikkhuniyo  paripuṇṇa-
dvādasavassaṃ    gihigataṃ    dve   vassāni   chasu   dhammesu   sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpessantīti   .pe.   saccaṃ   kira   bhikkhave
bhikkhuniyo   paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni   chasu  dhammesu
sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti. Saccaṃ bhagavāti.
     {388.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena   asammataṃ   vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ  vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
anujānāmi   bhikkhave   paripuṇṇadvādasavassāya   gihigatāya   dve  vassāni
chasu   dhammesu   sikkhitasikkhāya   vuṭṭhānasammatiṃ   dātuṃ   .  evañca  pana
bhikkhave   dātabbā   .   tāya   paripuṇṇadvādasavassāya  gihigatāya  dve
vassāni   chasu   dhammesu   sikkhitasikkhāya   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhikkhunīnaṃ   pāde   vanditvā  ukkuṭikaṃ  nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   ayye   itthannāmā
Itthannāmāya   ayyāya   paripuṇṇadvādasavassā   gihigatā   dve  vassāni
chasu   dhammesu   sikkhitasikkhā  saṅghaṃ  vuṭṭhānasammatiṃ  yācāmīti  .  dutiyampi
yācitabbā   tatiyampi   yācitabbā   .   byattāya   bhikkhuniyā  paṭibalāya
saṅgho ñāpetabbo
     {388.2}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇadvādasavassā   gihigatā   dve   vassāni  chasu  dhammesu
sikkhitasikkhā   saṅghaṃ   vuṭṭhānasammatiṃ   yācati  .  yadi  saṅghassa  pattakallaṃ
saṅgho   itthannāmāya   paripuṇṇadvādasavassāya   gihigatāya  dve  vassāni
chasu dhammesu sikkhitasikkhāya vuṭṭhānasammatiṃ dadeyya. Esā ñatti.
     {388.3}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇadvādasavassā   gihigatā   dve   vassāni  chasu  dhammesu
sikkhitasikkhā   saṅghaṃ   vuṭṭhānasammatiṃ   yācati   .   saṅgho  itthannāmāya
paripuṇṇadvādasavassāya    gihigatāya    dve    vassāni    chasu   dhammesu
sikkhitasikkhāya  vuṭṭhānasammatiṃ  deti  .  yassā  ayyāya khamati itthannāmāya
paripuṇṇadvādasavassāya    gihigatāya    dve    vassāni    chasu   dhammesu
sikkhitasikkhāya   vuṭṭhānasammatiyā   dānaṃ   sā   tuṇhassa  yassā  nakkhamati
sā bhāseyya.
     {388.4}   Dinnā   saṅghena  itthannāmāya  paripuṇṇadvādasavassāya
gihigatāya   dve  vassāni  chasu  dhammesu  sikkhitasikkhāya  vuṭṭhānasammati .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {388.5}    Athakho   bhagavā   tā   bhikkhuniyo   anekapariyāyena
vigarahitvā     dubbharatāya     .pe.     evañca     pana     bhikkhave
Bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {388.6}  yā  pana  bhikkhunī paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni
chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiyanti.
     [389]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe    adhippetā    bhikkhunīti    .    paripuṇṇadvādasavassā
nāma   pattadvādasavassā   .   gihigatā  nāma  purisantaragatā  vuccati .
Dve   vassānīti  dve  saṃvaccharāni  .  sikkhitasikkhā  nāma  chasu  dhammesu
sikkhitasikkhā   .   asammatā   nāma  ñattidutiyena  kammena  vuṭṭhānasammati
na  dinnā  hoti  .  vuṭṭhāpeyyāti  upasampādeyya  .  vuṭṭhāpessāmīti
gaṇaṃ  vā  ācariniṃ  vā  pattaṃ  vā  cīvaraṃ  vā pariyesati sīmaṃ vā sammannati
āpatti    dukkaṭassa   ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   dukkaṭā
kammavācāpariyosāne    upajjhāyāya    āpatti    pācittiyassa   gaṇassa
ca ācariniyā ca āpatti dukkaṭassa.
     [390]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
pācittiyassa     .    dhammakamme    vematikā    vuṭṭhāpeti    āpatti
pācittiyassa    .   dhammakamme   adhammakammasaññā   vuṭṭhāpeti   āpatti
pācittiyassa      .      adhammakamme      dhammakammasaññā     āpatti
dukkaṭassa    .    adhammakamme    vematikā    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññā āpatti dukkaṭassa.
     [391]   Anāpatti   paripuṇṇadvādasavassaṃ   gihigataṃ   dve  vassāni
Chasu   dhammesu   sikkhitasikkhaṃ   saṅghena   sammataṃ   vuṭṭhāpeti  ummattikāya
ādikammikāyāti.
                               ----------



             The Pali Tipitaka in Roman Character Volume 3 page 210-214. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4262              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4262              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=388&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=95              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11769              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11769              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]