![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Gabbhinīvaggassa navamasikkhāpadaṃ [395] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhanti . tā bālā honti abyattā na jānanti kappiyaṃ vā akappiyaṃ vā . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {395.1} yā pana bhikkhunī vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandheyya pācittiyanti. [396] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . vuṭṭhāpitanti upasampāditaṃ . Pavattinī nāma upajjhāyā 1- vuccati . dve vassānīti dve saṃvaccharāni . nānubandheyyāti na sayaṃ upaṭṭhaheyya 2-. Dve vassāni nānubandhissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa. [397] Anāpatti upajjhāyā bālā vā hoti alajjinī vā gilānāya āpadāsu ummattikāya ādikammikāyāti. -------The Pali Tipitaka in Roman Character Volume 3 page 215-216. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4358 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4358 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=395&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=97 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=395 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11781 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11781 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]