![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kumārībhūtavaggassa paṭhamasikkhāpadaṃ [401] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpenti . tā akkhamā honti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātikā honti . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpentīti. Saccaṃ bhagavāti. {401.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpessanti ūnavīsativassā hi 1- bhikkhave kumārībhūtā akkhamā hoti sītassa uṇhassa .pe. pāṇaharānaṃ anadhivāsakajātikā hoti vīsativassā ca kho bhikkhave kumārībhūtā khamā hoti sītassa uṇhassa .pe. pāṇaharānaṃ adhivāsakajātikā hoti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī @Footnote: 1 Ma. Yu. hisaddo na hoti. Ūnavīsativassaṃ kumārībhūtaṃ vuṭṭhāpeyya pācittiyanti. [402] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . ūnavīsativassā nāma appattavīsativassā. Kumārībhūtā nāma sāmaṇerī vuccati . vuṭṭhāpeyyāti upasampādeyya. Vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [403] Ūnavīsativassāya ūnavīsativassasaññā vuṭṭhāpeti āpatti pācittiyassa . ūnavīsativassāya vematikā vuṭṭhāpeti āpatti dukkaṭassa . ūnavīsativassāya paripuṇṇasaññā vuṭṭhāpeti anāpatti . paripuṇṇavīsativassāya ūnavīsativassasaññā āpatti dukkaṭassa . paripuṇṇavīsativassāya vematikā āpatti dukkaṭassa . Paripuṇṇavīsativassāya paripuṇṇasaññā anāpatti. [404] Anāpatti ūnavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti paripuṇṇavīsativassaṃ paripuṇṇasaññā vuṭṭhāpeti ummattikāya ādikammikāyāti. -------The Pali Tipitaka in Roman Character Volume 3 page 218-219. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4410 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4410 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=401&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=99 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=401 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11793 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11793 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]