![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kumārībhūtavaggassa dasamasikkhāpadaṃ [432] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpeti . Mātāpitaropi sāmikopi ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti. {432.1} Assosuṃ kho bhikkhuniyo mātāpitūnaṃpi sāmikassapi ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpetīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī Mātāpitūhipi sāmikenapi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {432.2} yā pana bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpeyya pācittiyanti. [433] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . mātāpitaro nāma janakā vuccanti . sāmiko nāma yena pariggahitā hoti . ananuññātāti anāpucchā . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [434] Anāpatti ajānantī vuṭṭhāpeti apaloketvā vuṭṭhāpeti ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 237-238. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4804 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4804 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=432&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=108 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=432 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11832 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11832 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]