![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Kumārībhūtavaggassa terasamasikkhāpadaṃ [441] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhuniyo ekaṃ vassaṃ 1- dve vuṭṭhāpenti . upassayo tatheva na sammati. Manussā tatheva ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti upassayo tatheva na sammatīti. {441.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessantīti .pe. saccaṃ kira bhikkhave bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā @Footnote: 1 Yu. ekavassaṃ. evaṃ sabbattha ñātabbaṃ. Kathaṃ hi nāma bhikkhave bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {441.2} yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti. [442] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . ekaṃ vassanti ekaṃ saṃvaccharaṃ 1-. Dve vuṭṭhāpeyyāti dve upasampādeyya . dve vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [443] Anāpatti ekantarikaṃ ekaṃ 2- vuṭṭhāpeti ummattikāya ādikammikāyāti. Kumārībhūtavaggo aṭṭhamo. ------The Pali Tipitaka in Roman Character Volume 3 page 241-242. https://84000.org/tipitaka/read/roman_read.php?B=3&A=4887 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=4887 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=441&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=111 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=441 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11877 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11877 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]