![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chattupāhanavaggassa pañcamasikkhāpadaṃ [460] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyanti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo gandhavaṇṇakena nahāyissanti seyyathāpi gihiniyo kāmabhoginiyoti . assosuṃ kho bhikkhuniyo tesaṃ @Footnote: 1 Yu. dhāressantīti. Manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyantīti . Saccaṃ bhagavāti. {460.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {460.2} yā pana bhikkhunī gandhavaṇṇakena nahāyeyya pācittiyanti. [461] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . gandho nāma yo koci gandho . vaṇṇakaṃ nāma yaṅkiñci vaṇṇakaṃ . nahāyeyyāti nahāyati payoge dukkaṭaṃ nahānapariyosāne āpatti pācittiyassa. [462] Anāpatti ābādhappaccayā ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 248-249. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5039 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5039 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=460&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=116 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=460 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11902 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11902 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]