![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[489] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjanti . saṅkhepo . madhuṃ viññāpetvā bhuñjanti . phāṇitaṃ viññāpetvā bhuñjanti . macchaṃ viññāpetvā bhuñjanti . maṃsaṃ viññāpetvā bhuñjanti . khīraṃ viññāpetvā bhuñjanti 1- . dadhiṃ viññāpetvā bhuñjanti . Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti kassa sampannaṃ na manāpaṃ kassa @Footnote: 1 pivantīti pāṭhena bhavitabbaṃ. Sāduṃ na ruccatīti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjantīti . Saccaṃ bhagavāti. {489.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {489.2} yā pana bhikkhunī dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. {489.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [490] Tena kho pana samayena bhikkhuniyo gilānā honti . Gilānapucchikā bhikkhuniyo gilānā bhikkhuniyo etadavocuṃ kacci ayye khamanīyaṃ kacci yāpanīyanti . pubbe mayaṃ ayye dadhiṃ viññāpetvā bhuñjāma 1- tena no phāsu hoti idāni pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena no na phāsu hotīti . Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānāya bhikkhuniyā dadhiṃ viññāpetvā bhuñjituṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu yā pana bhikkhunī agilānā @Footnote: 1 Ma. bhuñjimha. Dadhiṃ viññāpetvā bhuñjeyya paṭidesetabbaṃ tāya bhikkhuniyā gārayhaṃ ayye dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti. [491] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . agilānā nāma yassā vinā dadhinā phāsu hoti . gilānā nāma yassā vinā dadhinā na phāsu hoti . telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ 1- vasātelaṃ . madhu nāma makkhikāmadhu . phāṇitaṃ nāma ucchumhā nibbattaṃ . maccho nāma odako vuccati . maṃsaṃ nāma yesaṃ maṃsaṃ kappati tesaṃ maṃsaṃ . khīraṃ nāma gokhīraṃ vā ajikākhīraṃ vā mahisakhīraṃ vā 2- yesaṃ maṃsaṃ kappati tesaṃ khīraṃ . dadhi nāma tesaññeva dadhi . agilānā attano atthāya viññāpeti payoge dukkaṭaṃ paṭilābhena bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre āpatti pāṭidesanīyassa. [492] Agilānā agilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā vematikā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . agilānā gilānasaññā dadhiṃ viññāpetvā bhuñjati āpatti pāṭidesanīyassa . gilānā agilānasaññā āpatti dukkaṭassa . gilānā vematikā āpatti dukkaṭassa. Gilānā gilānasaññā anāpatti. @Footnote: 1 Ma. Yu. eraṇḍakatelaṃ. 2 Yu. māhisaṃ vā khīraṃ. Ma. māhiṃsaṃ vā khīraṃ. [493] Anāpatti gilānāya gilānā hutvā viññāpetvā agilānā bhuñjati gilānāya sesakaṃ bhuñjati ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattikāya ādikammikāyāti.The Pali Tipitaka in Roman Character Volume 3 page 260-263. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5281 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5281 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=489&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=125 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]