ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

     [498]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   udake  uccārampi  passāvampi  kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   udake
uccārampi    passāvampi    kheḷampi    karissanti   seyyathāpi   gihiniyo
kāmabhoginiyoti    .    assosuṃ    kho    bhikkhuniyo   tesaṃ   manussānaṃ
ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantīti.
     {498.1}  Athakho  tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho bhagavā .pe. Bhikkhū paṭipucchi saccaṃ
kira   bhikkhave   chabbaggiyā   bhikkhuniyo   udake   uccārampi  passāvampi
kheḷampi karontīti. Saccaṃ bhagavāti.
     {498.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo  udake  uccārampi  passāvampi  kheḷampi  karissanti netaṃ bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {498.3} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā
Karaṇīyāti.
     {498.4} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [499]   Tena   kho   pana   samayena  gilānā  bhikkhuniyo  udake
uccārampi   passāvampi   kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  gilānāya  bhikkhuniyā udake
uccārampi   passāvampi   kheḷampi   kātuṃ   .   evañca   pana  bhikkhave
bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   na   udake  agilānā  uccāraṃ
vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti.
     [500]  Na  udake  agilānāya  uccāro  vā passāvo vā kheḷo
vā   kātabbo   yā   anādariyaṃ   paṭicca   udake   agilānā  uccāraṃ
vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     [501]   Anāpatti   asañcicca   asatiyā   ajānantiyā  gilānāya
thale   kato   udakaṃ   ottharati   āpadāsu   ummattikāya   khittacittāya
vedanaṭṭāya ādikammikāyāti.



             The Pali Tipitaka in Roman Character Volume 3 page 265-266. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5366              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5366              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=498&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=128              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]