![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[498] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karonti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti seyyathāpi gihiniyo kāmabhoginiyoti . assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantīti. {498.1} Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā .pe. Bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karontīti. Saccaṃ bhagavāti. {498.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo udake uccārampi passāvampi kheḷampi karissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {498.3} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā Karaṇīyāti. {498.4} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [499] Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti. [500] Na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. [501] Anāpatti asañcicca asatiyā ajānantiyā gilānāya thale kato udakaṃ ottharati āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.The Pali Tipitaka in Roman Character Volume 3 page 265-266. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5366 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5366 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=498&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=128 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]