![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Pañcamasaṅghādisesaṃ [52] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā . manussā bhattagge Sundarīnandaṃ bhikkhuniṃ passitvā avassutā avassutāya sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti . sundarīnandā bhikkhunī yāvadatthaṃ bhuñjati . aññā bhikkhuniyo na cittarūpaṃ labhanti . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ 1- bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissatīti .pe. saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ 2- bhojanīyaṃ sahatthā paṭiggahetvā khādati bhuñjatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī avassutā avassutassa parisapuggalassa hatthato khādanīyaṃ 3- bhojanīyaṃ sahatthā paṭiggahetvā khādissati bhuñjissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {52.1} yā pana bhikkhunī avassutā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [53] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . avassutā nāma sārattā apekkhavatī 4- paṭibaddhacittā . avassuto nāma sāratto apekkhavā paṭibaddhacitto. @Footnote: 1-2 Ma. khādanīyaṃ vā bhojanīyaṃ vā. 3 Ma. Yu. khādanīyaṃ vā bhojanīyaṃ vā. @4 Ma. Yu. apekkhavā. Purisapuggalo nāma manussapuriso na yakkho na peto na tiracchānagato viññū paṭibalo sārajjituṃ . khādanīyaṃ nāma pañca bhojanāni udakadantapoṇaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti thullaccayassa ajjhohāre ajjhohāre āpatti saṅghādisesassa. [54] Ayampīti purimāyo upādāya vuccati . paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. tenapi vuccati saṅghādisesoti. Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa. [55] Ekato avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ubhato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa . ekato avassute khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassa . Udakadantapoṇaṃ paṭiggaṇhāti āpatti dukkaṭassa. [56] Anāpatti ubhato anavassutā honti anavassutoti jānantī paṭiggaṇhāti ummattikāya ādikammikāyāti. ------The Pali Tipitaka in Roman Character Volume 3 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=3&A=737 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=737 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=52&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=9 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=52 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11067 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11067 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]