![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Chaṭṭhasaṅghādisesaṃ [57] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sundarīnandā bhikkhunī abhirūpā hoti dassanīyā pāsādikā . manussā bhattagge sundarīnandaṃ bhikkhuniṃ passitvā avassutā sundarīnandāya bhikkhuniyā aggamaggāni bhojanāni denti . sundarīnandā bhikkhunī kukkuccāyantī nappaṭiggaṇhāti . anantarikā bhikkhunī sundarīnandaṃ bhikkhuniṃ etadavoca kissa tvaṃ ayye nappaṭiggaṇhāsīti . avassuto ayyeti . tvaṃ pana ayye avassutāti . nāhaṃ ayye 1- avassutāti . kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti. {57.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī evaṃ vakkhati kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. Vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti .pe. saccaṃ kira bhikkhave bhikkhunī evaṃ vadeti kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī evaṃ vakkhati kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {57.2} yā pana bhikkhunī evaṃ vadeyya kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti ayampi bhikkhunī paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti. [58] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . evaṃ vadeyyāti kinte ayye eso purisapuggalo karissati avassuto vā anavassuto vā yato Tvaṃ anavassutā iṅghayye yante eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti thullaccayassa bhojanapariyosāne āpatti saṅghādisesassa . ayampīti purimāyo upādāya vuccati . Paṭhamāpattikanti saha vatthujjhācārā āpajjati asamanubhāsanāya . Nissāraṇīyanti saṅghamhā nissāriyati . saṅghādisesoti .pe. Tena vuccati saṅghādisesoti . udakadantapoṇaṃ paṭiggaṇhāti uyyojeti āpatti dukkaṭassa . tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. [59] Ekato avassute yakkhassa vā petassa vā paṇḍakassa vā tiracchānagatamanussaviggahassa vā hatthato khādanīyaṃ vā bhojanīyaṃ vā khāda vā bhuñja vāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassa bhojanapariyosāne āpatti thullaccayassa . udakadantapoṇaṃ paṭiggaṇhāti uyyojeti āpatti dukkaṭassa tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. [60] Anāpatti anavassutoti jānantī uyyojeti kupitā Nappaṭiggaṇhātīti uyyojeti kulānuddayatāya nappaṭiggaṇhātīti uyyojeti ummattikāya ādikammikāyāti. --------The Pali Tipitaka in Roman Character Volume 3 page 41-44. https://84000.org/tipitaka/read/roman_read.php?B=3&A=787 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=787 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=57&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=10 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=57 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11074 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11074 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]