![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[6] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ tenupasaṅkami upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena tapussabhallikā 3- vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti . athakho tapussabhallikānaṃ @Footnote: 1 Ma. sarīsapa.... 2 Sī. idaṃ pāṭhadvayaṃ na dissati. 3 Sī. tapassubhallikā. Vāṇijānaṃ ñātisālohitā devatā tapussabhallike vāṇije etadavoca ayaṃ mārisā bhagavā rājāyatanamūle viharati paṭhamābhisambuddho gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca paṭimānetha taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti . athakho tapussabhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tapussabhallikā vāṇijā bhagavantaṃ etadavocuṃ paṭiggaṇhātu no bhante bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyāti. {6.1} Athakho bhagavato etadahosi na kho tathāgatā hatthesu paṭiggaṇhanti kimhi nu kho ahaṃ paṭiggaṇheyyaṃ manthañca madhupiṇḍikañcāti . athakho cattāro mahārājā 1- bhagavato cetasā cetoparivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ idha bhante bhagavā paṭiggaṇhātu manthañca madhupiṇḍikañcāti . paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca paṭiggahetvā ca paribhuñji . Athakho tapussabhallikā vāṇijā 2- bhagavantaṃ etadavocuṃ ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma dhammañca upāsake no bhagavā @Footnote: 1 yebhuyyena mahārājānoti dissati. Ma. Yu. īdisameva . 2 Ma. Yu. Rā. ito paraṃ @bhagavantaṃ onītapattapāṇiṃ viditvā bhagavato pādesu sirasā nipatitvāti vacanaṃ dissati. Dhāretu ajjatagge pāṇupete saraṇaṃ gateti . te ca 1- loke paṭhamaṃ upāsakā ahesuṃ dvevācikā. Rājāyatanakathā niṭṭhitā 2-.The Pali Tipitaka in Roman Character Volume 4 page 6-8. https://84000.org/tipitaka/read/roman_read.php?B=4&A=116 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=116 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=6&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=4 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=6 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=228 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=228 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]