![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[7] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho tenupasaṅkami 3- . Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati . athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi adhigato kho mayāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo idaṃpi kho ṭhānaṃ sududdasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mamassa kilamatho sā mamassa vihesāti . apissu bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā @Footnote: 1 Yu. te va . 2 Sī. idaṃ pāṭhadvayaṃ na dissati . 3 ito paraṃ yebhuyyena @upasaṅkamitvāti pāṭho dissati. so atirekoti daṭṭhabbo. Kicchena me adhigataṃ halandāni pakāsituṃ. Rāgadosaparetehi nāyaṃ dhammo susambudho. Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti tamokkhandhena āvuṭāti. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya.The Pali Tipitaka in Roman Character Volume 4 page 8-9. https://84000.org/tipitaka/read/roman_read.php?B=4&A=146 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=146 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=7&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=5 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]