![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[100] Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami . so puna 1- paccāgantvā bhikkhū upasampadaṃ yāci . bhagavato etamatthaṃ ārocesuṃ. Yo so bhikkhave aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto so āgato na upasampādetabbo . Yo [2]- bhikkhave aññopi aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ tassa cattāro māse parivāso dātabbo . evañca pana bhikkhave dātabbo . paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde @Footnote: 1 Sī. ayaṃ pāṭho na hoti . 2 Po. Ma. so. Vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti . tena [1]- bhikkhave aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ sohaṃ bhante saṅghaṃ cattāro māse parivāsaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {100.1} suṇātu me bhante saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ so saṅghaṃ cattāro māse parivāsaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti. {100.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ . so saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti . yassāyasmato khamati itthannāmassa @Footnote: 1 Yu. kho. Aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {100.3} Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro māse parivāso . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti . evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti. Evaṃ anārādhako. {100.4} Kathañca bhikkhave aññatitthiyapubbo anārādhako hoti. Idha bhikkhave aññatitthiyapubbo atikālena gāmaṃ pavisati atidivā paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.5} Puna caparaṃ bhikkhave aññatitthiyapubbo vesiyagocaro vā hoti vidhavagocaro vā hoti thullakumārikagocaro vā hoti paṇḍakagocaro vā hoti bhikkhunīgocaro vā hoti . evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.6} Puna caparaṃ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni 1- tattha na dakkho hoti na analaso na tatrupāyāya vīmaṃsāya samannāgato na alaṃ kātuṃ na alaṃ saṃvidhātuṃ . evaṃ bhikkhave aññatitthiyapubbo anārādhako hoti. {100.7} Puna caparaṃ bhikkhave aññatitthiyapubbo na tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya . Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti. {100.8} Puna caparaṃ bhikkhave aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa @Footnote: 1 Ma. Yu. karaṇīyāni. ito paraṃ īdisameva. Ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho yassa vā pana titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho . idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasmiṃ . evaṃ kho bhikkhave aññatitthiyapubbo anārādhako hoti . evaṃ anārādhako kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo. {100.9} Kathañca bhikkhave aññatitthiyapubbo ārādhako hoti . Idha bhikkhave aññatitthiyapubbo nātikālena gāmaṃ pavisati nātidivā paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.10} Puna caparaṃ bhikkhave aññatitthiyapubbo na vesiyagocaro hoti na vidhavagocaro hoti na thullakumārikagocaro hoti na paṇḍakagocaro hoti na bhikkhunīgocaro hoti . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.11} Puna caparaṃ bhikkhave aññatitthiyapubbo yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.12} Puna caparaṃ bhikkhave aññatitthiyapubbo tibbacchando hoti uddese paripucchāya adhisīle adhicitte adhipaññāya . evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti. {100.13} Puna caparaṃ bhikkhave aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho yassa vā pana titthāyatanā saṅkanto hoti tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho . idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa ārādhanīyasmiṃ . evaṃ kho bhikkhave aññatitthiyapubbo ārādhako hoti . evaṃ ārādhako kho bhikkhave aññatitthiyapubbo āgato upasampādetabbo. {100.14} Sace bhikkhave aññatitthiyapubbo naggo āgacchati upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya . ye te bhikkhave aggikā jaṭilakā te āgatā upasampādetabbā na tesaṃ parivāso dātabbo. Taṃ kissa hetu . kammavādino ete bhikkhave kiriyavādino . Sace bhikkhave jātiyā sākiyo aññatitthiyapubbako 1- @Footnote: 1 Ma. Yu. -pubbo. Āgacchati so āgato upasampādetabbo na tassa parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti. Aññatitthiyapubbakathā. Sattamaṃ bhāṇavāraṃ.The Pali Tipitaka in Roman Character Volume 4 page 143-148. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2930 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2930 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=100&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=30 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=100 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]