ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [101]  Tena  kho  pana  samayena  magadhesu pañca ābādhā ussannā
honti    kuṭṭhaṃ    gaṇḍo   kilāso   soso   apamāro   .   manussā
pañcahi   ābādhehi   phuṭṭhā   jīvakaṃ   komārabhaccaṃ   upasaṅkamitvā  evaṃ
vadenti  1-  sādhu  no  ācariya  tikicchāhīti. Ahaṃ khvayyā 2- bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca  buddhappamukho  ca  saṅgho  3-  nāhaṃ  sakkomi  tikicchitunti.
Sabbaṃ  sāpateyyañca  te  ācariya  hotu  mayañca  te  dāsā  sādhu  no
ācariya  tikicchāhīti  .  ahaṃ  khvayyā  4-  bahukicco  bahukaraṇīyo  rājā
ca   me   māgadho   seniyo   bimbisāro   upaṭṭhātabbo  itthāgārañca
buddhappamukho  ca  saṅgho  5-  nāhaṃ  sakkomi  tikicchitunti  .  athakho tesaṃ
manussānaṃ    etadahosi    ime   kho   samaṇā   sakyaputtiyā   sukhasīlā
sukhasamācārā    subhojanāni    bhuñjitvā    nīvātesu   sayanesu   sayanti
yannūna     mayaṃ     samaṇesu     sakyaputtiyesu    pabbajeyyāma    tattha
bhikkhū      ceva     upaṭṭhahissanti     jīvako     ca     komārabhacco
@Footnote: 1 Ma. Yu. vadanti .  2-4 Sī. ahamayyo. Ma. khvayyo. Yu. ahaṃ khoyyo.
@Rā. ahaṃ ayyo. ito paraṃ īdisameva.
@3-5 Ma. Yu. Rā. bhikkhusaṅgho. ito paraṃ īdisameva.
Tikicchissatīti   .   athakho   te   manussā  bhikkhū  upasaṅkamitvā  pabbajjaṃ
yāciṃsu   .   te  bhikkhū  pabbājesuṃ  upasampādesuṃ  .  te  bhikkhū  ceva
upaṭṭhahiṃsu   jīvako   ca   komārabhacco   tikicchi   .   tena   kho  pana
samayena    bhikkhū    bahū    gilāne   bhikkhū   upaṭṭhahantā   yācanabahulā
viññattibahulā    viharanti   gilānabhattaṃ   detha   gilānupaṭṭhākabhattaṃ   detha
gilānabhesajjaṃ   dethāti   .  jīvakopi  komārabhacco  bahū  gilāne  bhikkhū
tikicchanto aññataraṃ rājakiccaṃ parihāpesi.
     {101.1}   Aññataropi   puriso  pañcahi  ābādhehi  phuṭṭho  jīvakaṃ
komārabhaccaṃ  upasaṅkamitvā  etadavoca  sādhu  maṃ  ācariya  tikicchāhīti .
Ahaṃ  khvayya  bahukicco  bahukaraṇīyo rājā ca me māgadho seniyo bimbisāro
upaṭṭhātabbo   itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi
tikicchitunti   .   sabbaṃ   sāpateyyañca   te   ācariya   hotu   ahañca
te   dāso   sādhu  maṃ  ācariya  tikicchāhīti  .  ahaṃ  khvayya  bahukicco
bahukaraṇīyo   rājā  ca  me  māgadho  seniyo  bimbisāro  upaṭṭhātabbo
itthāgārañca   buddhappamukho   ca   saṅgho  nāhaṃ  sakkomi  tikicchitunti .
Athakho   tassa   purisassa   etadahosi   ime   kho  samaṇā  sakyaputtiyā
sukhasīlā    sukhasamācārā    subhojanāni   bhuñjitvā   nīvātesu   sayanesu
sayanti     yannūnāhaṃ    samaṇesu    sakyaputtiyesu    pabbajeyyaṃ    tattha
bhikkhū    ceva   upaṭṭhahissanti   jīvako   ca   komārabhacco   tikicchissati
sohaṃ       1-      arogo      vibbhamissāmīti      .      athakho
@Footnote: 1 Ma. somhi.
So   puriso   bhikkhū   upasaṅkamitvā   pabbajjaṃ   yāci   .   taṃ   bhikkhū
pabbājesuṃ   upasampādesuṃ   .   taṃ   bhikkhū   ceva   upaṭṭhahiṃsu   jīvako
ca   komārabhacco   tikicchi   .  so  arogo  vibbhami  .  addasā  kho
jīvako    komārabhacco    taṃ    purisaṃ   vibbhantaṃ   disvāna   taṃ   purisaṃ
etadavoca   nanu   tvaṃ  ayya  1-  bhikkhūsu  pabbajito  ahosīti  .  evaṃ
ācariyāti  .  kissa  pana  tvaṃ  ayya  2-  evarūpaṃ  akāsīti  .  athakho
so   puriso   jīvakassa  komārabhaccassa  etamatthaṃ  ārocesi  .  jīvako
komārabhacco   ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  bhadantā
pañcahi ābādhehi phuṭṭhaṃ pabbājessantīti.
     {101.2}  Athakho  jīvako  komārabhacco  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   jīvako  komārabhacco  bhagavantaṃ  etadavoca  sādhu  bhante
ayyā   pañcahi  ābādhehi  phuṭṭhaṃ  na  pabbājeyyunti  .  athakho  bhagavā
jīvakaṃ   komārabhaccaṃ  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi.
     {101.3}  Athakho  jīvako  komārabhacco  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
na  bhikkhave  pañcahi  ābādhehi  phuṭṭho  pabbājetabbo  yo  pabbājeyya
@Footnote: 1-2 sabbattha ayyoti dissati.
Āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 4 page 148-151. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3036              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3036              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=101&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1233              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]