![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[102] Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti . athakho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesi gacchatha bhaṇe paccantaṃ uccinathāti . evaṃ devāti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ . Athakho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi mayaṃ kho yuddhābhinandino gacchantā pāpañca kammaṃ 1- karoma bahuñca apuññaṃ pasavāma kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmāti. {102.1} Athakho tesaṃ yodhānaṃ etadahosi ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmāti . athakho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . senānāyakā mahāmattā rājabhaṭe pucchiṃsu kinnu kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantīti . itthannāmo ca itthannāmo ca sāmi yodhā bhikkhūsu pabbajitāti . senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbājessantīti . senānāyakā mahāmattā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. Rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ . Athakho rājā māgadho seniyo bimbisāro vohārike mahāmatte pucchi yo bhaṇe rājabhaṭaṃ pabbājeti kiṃ so pasavatīti . upajjhāyassa deva sīsaṃ chedetabbaṃ anussāvakassa 1- jivhā uddharitabbā gaṇassa upaḍḍhaphāsukā bhañjitabbāti . athakho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca santi bhante rājāno assaddhā appasannā te appamattakenapi bhikkhū viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti. {102.2} Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 4 page 151-152. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3096 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3096 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=102&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=32 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=102 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1268 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1268 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]