![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[108] Tena kho pana samayena aññataro [1]- iṇāyiko palāyitvā bhikkhūsu pabbajito hoti . dhaniyā passitvā evamāhaṃsu ayaṃ so amhākaṃ iṇāyiko handa naṃ nemāti . ekacce evamāhaṃsu māyyā evaṃ avacuttha anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Manussā ujjhāyanti khīyanti vipācenti abhayūvarā ime samaṇā sakyaputtiyā nayime labbhā kiñci kātuṃ kathaṃ hi nāma iṇāyikaṃ pabbājessantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 4 page 155. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3186 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3186 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=108&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=35 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=108 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1342 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1342 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]