![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[110] Tena kho pana samayena aññataro kammārabhaṇḍu mātāpitūhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu api bhante evarūpaṃ dārakaṃ passeyyāthāti . bhikkhū ajānantāyeva āhaṃsu na jānāmāti apassantāyeva āhaṃsu na passāmāti . athakho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā bhikkhūsu pabbajitaṃ disvā ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino jānantāyeva āhaṃsu na jānāmāti passantāyeva āhaṃsu na passāmāti ayaṃ dārako @Footnote: 1 Ma. ayyakā. Bhikkhūsu pabbajitoti . assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitūnaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyāti. [111] Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti upāli dārako tesaṃ pāmokkho hoti . athakho upālissa mātāpitūnaṃ etadahosi kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkhissati aṅguliyo dukkhā bhavissanti sace kho upāli gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.1} Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli gaṇanaṃ sikkhissati urassa dukkho bhavissati sace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli rūpaṃ sikkhissati akkhīni dukkhāni bhavissanti ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nīvātesu sayanesu Sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {111.2} Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ . athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā 1- samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya 2- pabbajissasi evaṃ mayampi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. {111.3} Athakho tesaṃ dārakānaṃ mātāpitaro sabbepime dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgametha āvuso yāva [3]- vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva 4- yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi . assosi kho bhagavā rattiyā @Footnote: 1-2 sabbattha ayyoti dissati . 3 Ma. ratti . 4 Ma. rodantiyeva. Paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo yo upasampādeyya yathādhammo kāretabboti.The Pali Tipitaka in Roman Character Volume 4 page 156-159. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3208 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3208 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=110&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=37 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=110 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1436 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1436 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]