![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[112] Tena kho pana samayena aññataraṃ kulaṃ ahivātakarogena kālakataṃ hoti . tassa pitāputtakā sesā honti . te bhikkhūsu @Footnote: 1 Po. onavīsativassaṃ. Pabbajitvā ekato va piṇḍāya caranti . athakho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca mayhampi tāta dehi mayhampi tāta dehīti . manussā ujjhāyanti khīyanti vipācenti abrahmacārino ime samaṇā sakyaputtiyā ayaṃ dārako bhikkhuniyā jātoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ūnapaṇṇarasavasso dārako pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. [113] Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhaṃ pasannaṃ ahivātakarogena kālakataṃ hoti . dve ca dārakā sesā honti . te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti . bhikkhū apasādenti . te bhikkhūhi apasādiyamānā rodanti . athakho āyasmato ānandassa etadahosi bhagavatā paññattaṃ na ūnapaṇṇarasavasso dārako pabbājetabboti ime ca dārakā ūnapaṇṇarasavassā kena nu kho upāyena ime dārakā na vinasseyyunti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . ussahanti pana te ānanda dārakā kāke uḍḍepetunti 1- . ussahanti bhagavāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ 2- pabbājetunti. @Footnote: 1 Ma. uḍḍāpetunti. Yu. uṭṭepetunti . 2 Yu. kākuṭṭepakaṃ. [114] Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahako ca . te aññamaññaṃ dūsesuṃ . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā yo upaṭṭhāpeyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 4 page 159-161. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3278 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3278 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=112&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=38 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=111 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1463 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1463 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]