![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[133] Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave anupajjhāyako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave saṅghena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . Tena kho pana samayena bhikkhū gaṇena upajjhāyena upasampādenti . Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave gaṇena upajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {133.1} Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti .pe. Theyyasaṃvāsakupajjhāyena upasampādenti . titthiyapakkantakupajjhāyena upasampādenti . Tiracchānagatupajjhāyena upasampādenti . mātughātakupajjhāyena upasampādenti . pitughātakupajjhāyena upasampādenti . Arahantaghātakupajjhāyena upasampādenti . bhikkhunīdūsakupajjhāyena upasampādenti . saṅghabhedakupajjhāyena upasampādenti . Lohituppādakupajjhāyena upasampādenti . ubhatobyañjanakupajjhāyena upasampādenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave paṇḍakupajjhāyena upasampādetabbo na theyyasaṃvāsakupajjhāyena upasampādetabbo na titthiyapakkantakupajjhāyena upasampādetabbo na tiracchānagatupajjhāyena upasampādetabbo na mātughātakupajjhāyena upasampādetabbo na pitughātakupajjhāyena upasampādetabbo na arahantaghātakupajjhāyena upasampādetabbo na bhikkhunīdūsakupajjhāyena upasampādetabbo na saṅghabhedakupajjhāyena upasampādetabbo na lohituppādakupajjhayena upasampādetabbo na ubhatobyañjanakupajjhāyena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. [134] Tena kho pana samayena bhikkhū apattakaṃ upasampādenti hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave apattako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti . tena kho pana samayena bhikkhū acīvarakaṃ Upasampādenti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave acīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.1} Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave apattacīvarako upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.2} Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti . upasampanne pattaṃ paṭiharanti . hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.3} Tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti . upasampanne cīvaraṃ paṭiharanti . naggā piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena cīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. {134.4} Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti . upasampanne pattacīvaraṃ paṭiharanti . naggā Hatthesu piṇḍāya caranti . manussā ujjhāyanti khīyanti vipācenti seyyathāpi titthiyāti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave yācitakena pattacīvarena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti. Naupasampādetabbakavīsativāraṃ niṭṭhitaṃ. [135] Tena kho pana samayena bhikkhū hatthacchinnaṃ pabbājenti .pe. pādacchinnaṃ pabbājenti . hatthapādacchinnaṃ pabbājenti . Kaṇṇacchinnaṃ pabbājenti . nāsacchinnaṃ pabbājenti . kaṇṇanāsacchinnaṃ pabbājenti . aṅgulicchinnaṃ pabbājenti . aḷacchinnaṃ pabbājenti . Kaṇḍaracchinnaṃ pabbājenti . phaṇahatthakaṃ pabbājenti . khujjaṃ pabbājenti . vāmanaṃ pabbājenti . galagaṇḍikaṃ 1- pabbājenti . Lakkhaṇāhataṃ pabbājenti . kasāhataṃ pabbājenti . likhitakaṃ pabbājenti . sīpadiṃ pabbājenti . pāparogiṃ pabbājenti . Parisadūsakaṃ 2- pabbājenti . kāṇaṃ pabbājenti . Kuṇiṃ pabbājenti. Khañjaṃ pabbājenti . pakkhahataṃ pabbājenti . chinniriyāpathaṃ pabbājenti . jarādubbalaṃ pabbājenti . andhaṃ pabbājenti . Mūgaṃ pabbājenti . badhiraṃ pabbājenti . andhamūgaṃ pabbājenti . Andhabadhiraṃ pabbājenti . mūgabadhiraṃ pabbājenti . andhamūgabadhiraṃ pabbājenti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave hatthacchinno @Footnote: 1 Sī. Ma. Yu. galagaṇḍiṃ . 2 aṭṭhakathā. parisadūsanaṃ. Pabbājetabbo na pādacchinno pabbājetabbo na hatthapādacchinno pabbājetabbo na kaṇṇacchinno pabbājetabbo na nāsacchinno pabbājetabbo na kaṇṇanāsacchinno pabbājetabbo na aṅgulicchinno pabbājetabbo na aḷacchinno pabbājetabbo na kaṇḍaracchinno pabbājetabbo na phaṇahatthako pabbājetabbo na khujjo pabbājetabbo na vāmano pabbājetabbo na galagaṇḍiko pabbājetabbo na lakkhaṇāhato pabbājetabbo na kasāhato pabbājetabbo na likhitako pabbājetabbo na sīpadī pabbājetabbo na pāparogī pabbājetabbo na parisadūsako pabbājetabbo na kāṇo pabbājetabbo na kuṇī pabbājetabbo na khañjo pabbājetabbo na pakkhahato pabbājetabbo na chinniriyāpatho pabbājetabbo na jarādubbalo pabbājetabbo na andho pabbājetabbo na mūgo pabbājetabbo na badhiro pabbājetabbo na andhamūgo pabbājetabbo na andhabadhiro pabbājetabbo na mūgabadhiro pabbājetabbo na andhamūgabadhiro pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti. Napabbājetabbadvattiṃsavāraṃ niṭṭhitaṃ. Dāyajjabhāṇavāraṃ niṭṭhitaṃ navamaṃ.The Pali Tipitaka in Roman Character Volume 4 page 180-184. https://84000.org/tipitaka/read/roman_read.php?B=4&A=3705 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=3705 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=133&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=48 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=133 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2086 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2086 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]