![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[157] Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ uddisanti asaṅketena . āgantukā bhikkhū na jānanti kattha vā 1- ajja uposatho kariyissatīti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave anupariveṇiyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena yo uddiseyya āpatti dukkaṭassa . anujānāmi bhikkhave uposathāgāraṃ sammannitvā uposathaṃ kātuṃ yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {157.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammanneyya. Esā ñatti. {157.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati . yassāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammato saṅghena itthannāmo vihāro uposathāgāraṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. @Footnote: 1 ayaṃ saddo atireko viya khāyati. [158] Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti . bhikkhū ubhayattha sannipatanti idha uposatho kariyissati idha uposatho kariyissatīti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni yo sammanneyya āpatti dukkaṭassa . Anujānāmi bhikkhave ekaṃ samūhanitvā ekattha uposathaṃ kātuṃ . Evañca pana bhikkhave samūhantabbaṃ . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {158.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti. {158.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanati . yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto so tuṇhassa yassa nakkhamati so bhāseyya . samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [159] Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti . tadahuposathe mahābhikkhusaṅgho sannipatito hoti . bhikkhū asammatāya bhūmiyā nisinnā pātimokkhaṃ assosuṃ . Athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā paññattaṃ uposathāgāraṃ sammannitvā uposatho kātabboti mayañcamha asammatāya bhūmiyā nisinnā pātimokkhaṃ assumhā 1- kato nu kho amhākaṃ uposatho @Footnote: 1 Yu. assosumhā. Akato nu khoti . bhagavato etamatthaṃ ārocesuṃ. Sammatāya vā bhikkhave bhūmiyā nisinno 1- asammatāya vā yato pātimokkhaṃ suṇāti kato vassa uposatho tenahi bhikkhave saṅgho yāvamahantaṃ uposathamukhaṃ 2- ākaṅkhati tāvamahantaṃ uposathamukhaṃ sammannatu . evañca pana bhikkhave sammannitabbaṃ . paṭhamaṃ nimittā kittetabbā nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {159.1} suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā yadi saṅghassa pattakallaṃ saṅgho etehi nimittehi uposathamukhaṃ sammanneyya. Esā ñatti. {159.2} Suṇātu me bhante saṅgho yāvatā samantā nimittā kittitā saṅgho etehi nimittehi uposathamukhaṃ sammannati . Yassāyasmato khamati etehi nimittehi uposathamukhassa sammati so tuṇhassa yassa nakkhamati so bhāseyya . sammataṃ saṅghena etehi nimittehi uposathamukhaṃ . khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti. [160] Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā na tāva therā āgacchantīti pakkamiṃsu . uposatho vikālo 3- ahosi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitunti @Footnote: 1 Ma. Yu. nisinnā . 2 sabbattha pamukhaṃ . 3 Ma. Yu. vikāle. [161] Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti . tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu 1- amhākaṃ āvāse uposatho kariyatūti . Bhagavato etamatthaṃ ārocesuṃ . idha pana bhikkhave sambahulā āvāsā samānasīmā honti tattha bhikkhū vivadanti amhākaṃ āvāse uposatho kariyatu amhākaṃ āvāse uposatho kariyatūti tehi bhikkhave bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo yattha vā pana thero bhikkhu viharati tattha sannipatitvā uposatho kātabbo na tveva vaggena saṅghena uposatho kātabbo yo kareyya āpatti dukkaṭassāti.The Pali Tipitaka in Roman Character Volume 4 page 211-214. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4337 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4337 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=157&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=55 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]