![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[166] Athakho bhikkhūnaṃ etadahosi kati nu kho uposathoti 1-. @Footnote: 1 Ma. Yu. uposathāti. Bhagavato etamatthaṃ ārocesuṃ . dveme bhikkhave uposathā cātuddasiko ca paṇṇarasiko ca ime kho bhikkhave dve uposathāti. {166.1} Athakho bhikkhūnaṃ etadahosi kati nu kho uposathakammānīti. Bhagavato etamatthaṃ ārocesuṃ . cattārīmāni bhikkhave uposathakammāni adhammena vaggaṃ uposathakammaṃ adhammena samaggaṃ uposathakammaṃ dhammena vaggaṃ uposathakammaṃ dhammena samaggaṃ uposathakammaṃ 1-. {166.2} Tatra bhikkhave yadidaṃ 2- adhammena vaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ adhammena samaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ. {166.3} Tatra bhikkhave yadidaṃ dhammena vaggaṃ uposathakammaṃ na bhikkhave evarūpaṃ uposathakammaṃ kātabbaṃ na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ . tatra bhikkhave yadidaṃ dhammena samaggaṃ uposathakammaṃ evarūpaṃ bhikkhave uposathakammaṃ kātabbaṃ evarūpaṃ mayā uposathakammaṃ anuññātaṃ . tasmātiha bhikkhave evarūpaṃ uposathakammaṃ karissāma yadidaṃ dhammena samagganti evañhi vo bhikkhave sikkhitabbanti.The Pali Tipitaka in Roman Character Volume 4 page 219-220. https://84000.org/tipitaka/read/roman_read.php?B=4&A=4515 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=4515 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=166&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=57 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=166 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2981 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2981 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]