ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.
Sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  kosalesu
janapadesu   udenena   upāsakena   saṅghaṃ   uddissa  vihāro  kārāpito
hoti   .  so  bhikkhūnaṃ  santike  dūtaṃ  pāheti  1-  āgacchantu  bhadantā
icchāmi   dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti .
Bhikkhū   evamāhaṃsu   bhagavatā   āvuso   paññattaṃ   na  vassaṃ  upagantvā
purimaṃ    vā    temāsaṃ   pacchimaṃ   vā   temāsaṃ   avasitvā   cārikā
pakkamitabbāti   āgametu   udeno  upāsako  yāva  bhikkhū  vassaṃ  vasanti
vassaṃ   vutthā   gamissanti   sace   panassa   accāyikaṃ   karaṇīyaṃ  tattheva
āvāsikānaṃ    bhikkhūnaṃ   santike   vihāraṃ   patiṭṭhāpetūti   .   udeno
upāsako   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  bhadantā  mayā
pahite   na  āgacchissanti  ahaṃ  hi  dāyako  kārako  saṅghupaṭṭhākoti .
Assosuṃ   kho   bhikkhū   udenassa   upāsakassa   ujjhāyantassa  khīyantassa
vipācentassa.
     {210.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ   nidāne  [2]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi    bhikkhave   sattannaṃ   sattāhakaraṇīyena   pahite   gantuṃ   na
tveva    appahite    bhikkhussa    bhikkhuniyā   sikkhamānāya   sāmaṇerassa
sāmaṇeriyā    upāsakassa    upāsikāya   anujānāmi   bhikkhave   imesaṃ
sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
@Footnote: 1 Ma. Yu. pāhesi .   2 Ma. etasmiṃ pakaraṇe.
     {210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito
hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu  bhadantā
icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti  .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.3}  Idha  pana  bhikkhave  upāsakena  saṅghaṃ uddissa aḍḍhayogo
kārāpito  hoti  .pe.  pāsādo  kārāpito  hoti. Hammiyaṃ kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Jantāgharaṃ   kārāpitaṃ   hoti   .   jantāgharasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.4}   Idha   pana   bhikkhave   upāsakena   sambahule   bhikkhū
uddissa    .pe.    ekaṃ    bhikkhuṃ    uddissa    vihāro   kārāpito
hoti   .   aḍḍhayogo   kārāpito   hoti   .   pāsādo  kārāpito
Hoti   .   hammiyaṃ   kārāpitaṃ   hoti   .  guhā  kārāpitā  hoti .
Pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito hoti. Upaṭṭhānasālā
kārāpitā   hoti   .   aggisālā   kārāpitā   hoti   .  kappiyakuṭī
kārāpitā  hoti  .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito
hoti   .   caṅkamanasālā   kārāpitā   hoti  .  udapāno  kārāpito
hoti   .   udapānasālā   kārāpitā   hoti   .  jantāgharaṃ  kārāpitaṃ
hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī  kārāpitā
hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   so   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu   bhadantā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.5}   Idha   pana   bhikkhave  upāsakena  bhikkhunīsaṅghaṃ  uddissa
sambahulā    bhikkhuniyo    uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā
sikkhamānāyo     uddissa    ekaṃ    sikkhamānaṃ    uddissa    sambahule
sāmaṇere     uddissa     ekaṃ     sāmaṇeraṃ    uddissa    sambahulā
sāmaṇeriyo     uddissa     ekaṃ     sāmaṇeriṃ    uddissa    vihāro
kārāpito   hoti   .   aḍḍhayogo   kārāpito   hoti   .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā    kārāpitā    hoti    .    aggisālā    kārāpitā
Hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā hoti 1-.
Caṅkamo   kārāpito   hoti   .   caṅkamanasālā   kārāpitā  hoti .
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.6}   Idha   pana   bhikkhave   upāsakena   attano  atthāya
nivesanaṃ   kārāpitaṃ   hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito
kārāpito   hoti   .  aṭṭo  kārāpito  hoti  .  māḷo  kārāpito
hoti   .   āpaṇo   kārāpito   hoti   .   āpaṇasālā  kārāpitā
hoti   .   pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ  hoti .
Guhā   kārāpitā   hoti   .   pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā   hoti  .  rasavatī  kārāpitā  hoti  .  vaccakuṭī  kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno  kārāpito  hoti  .  udapānasālā kārāpitā hoti. Jantāgharaṃ
kārāpitaṃ   hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī
kārāpitā  hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo kārāpito
@Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.
Hoti   .   ārāmavatthuṃ   kārāpitaṃ   hoti  .  puttassa  vā  vāreyyaṃ
hoti   dhītuyā   vā   vāreyyaṃ   hoti   gilāno  vā  hoti  abhiññātaṃ
vā   suttantaṃ   bhaṇati   .   so   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya
āgacchantu     bhadantā     imaṃ    suttantaṃ    pariyāpuṇissanti    purāyaṃ
suttanto   na   1-   palujjatīti   .  aññataraṃ  vā  panassa  kiccaṃ  hoti
karaṇīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu
bhadantā    icchāmi    dānañca    dātuṃ    dhammañca   sotuṃ   bhikkhū   ca
passitunti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  pahite  na  tveva
appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.7}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ  uddissa  vihāro
kārāpito  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.8}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ uddissa aḍḍhayogo
kārāpito   hoti  .  pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti   .   caṅkamo   kārāpito   hoti   .  caṅkamanasālā  kārāpitā
hoti     .    udapāno    kārāpito    hoti    .    udapānasālā
@Footnote: 1 Ma. Yu. nasaddo natthi.
Kārāpitā   hoti   .   jantāgharaṃ   kārāpitaṃ  hoti  .  jantāgharasālā
kārāpitā    hoti   .   pokkharaṇī   kārāpitā   hoti   .   maṇḍapo
kārāpito   hoti   .   ārāmo   kārāpito   hoti  .  ārāmavatthuṃ
kārāpitaṃ  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.9}  Idha  pana  bhikkhave  upāsikāya  sambahule  bhikkhū uddissa
.pe.   ekaṃ   bhikkhuṃ  uddissa  bhikkhunīsaṅghaṃ  uddissa  sambahulā  bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ     uddissa     sambahulā    sāmaṇeriyo    uddissa    ekaṃ
sāmaṇeriṃ    uddissa   .pe.   attano   atthāya   nivesanaṃ   kārāpitaṃ
hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito  kārāpito  hoti .
Aṭṭo   kārāpito   hoti   .   māḷo  kārāpito  hoti  .  āpaṇo
kārāpito   hoti   .   āpaṇasālā   kārāpitā   hoti  .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā   kārāpitā   hoti  .  aggisālā  kārāpitā  hoti .
Rasavatī   kārāpitā   hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo
kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti. Udapāno kārāpito
Hoti  .  udapānasālā  kārāpitā  hoti . Pokkharaṇī kārāpitā hoti.
Maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti. Ārāmavatthuṃ
kārāpitaṃ  hoti  .  puttassa  vā  vāreyyaṃ  hoti  dhītuyā  vā vāreyyaṃ
hoti   gilānā  vā  hoti  abhiññātaṃ  vā  suttantaṃ  bhaṇati  .  sā  ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu   ayyā   imaṃ  suttantaṃ
pariyāpuṇissanti   purāyaṃ   suttanto   na   1-   palujjatīti   .  aññataraṃ
vā  panassā  kiccaṃ  hoti  karaṇīyaṃ  vā  .  sā  ce  bhikkhūnaṃ santike dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.10}  Idha  pana  bhikkhave  bhikkhunā  saṅghaṃ  uddissa  bhikkhuniyā
saṅghaṃ    uddissa    sikkhamānāya   saṅghaṃ   uddissa   sāmaṇerena   saṅghaṃ
uddissa    sāmaṇeriyā    saṅghaṃ   uddissa   sambahule   bhikkhū   uddissa
ekaṃ    bhikkhuṃ    uddissa   bhikkhunīsaṅghaṃ   uddissa   sambahulā   bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ   uddissa   sambahulā   sāmaṇeriyo   uddissa  ekaṃ  sāmaṇeriṃ
uddissa   .pe.   attano   atthāya   vihāro   kārāpito   hoti .
Aḍḍhayogo   kārāpito   hoti   .   pāsādo   kārāpito   hoti .
Hammiyaṃ  kārāpitaṃ  hoti  .  guhā  kārāpitā  hoti . Pariveṇaṃ kārāpitaṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti   .   koṭṭhako   kārāpito  hoti  .  upaṭṭhānasālā  kārāpitā
hoti   .   aggisālā   kārāpitā   hoti   .   kappiyakuṭī  kārāpitā
hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito  hoti .
Caṅkamanasālā   kārāpitā   hoti   .   udapāno  kārāpito  hoti .
Udapānasālā   kārāpitā   hoti   .   pokkharaṇī  kārāpitā  hoti .
Maṇḍapo    kārāpito   hoti   .   ārāmo   kārāpito   hoti  .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   sā   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.
     [211]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
So   bhikkhūnaṃ   santike   dūtaṃ   pāhesi   ahaṃ   hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ   sattāhakaraṇīyena
appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo.
     {211.1}  Idha  pana  bhikkhave  bhikkhu gilāno hoti. So ce bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu  bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
Pageva    pahite    gilānabhattaṃ   vā   pariyesissāmi   gilānupaṭṭhākabhattaṃ
vā    pariyesissāmi    gilānabhesajjaṃ   vā   pariyesissāmi   pucchissāmi
vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.2}  Idha  pana  bhikkhave  bhikkhussa  anabhirati  uppannā hoti.
So   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  anabhirati  me  uppannā
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   appahitepi   pageva   pahite   anabhiratiṃ  vūpakāsessāmi
vā   vūpakāsāpessāmi   vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ
sannivaṭṭo    kātabbo   .   idha   pana   bhikkhave   bhikkhussa   kukkuccaṃ
uppannaṃ   hoti   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ
me    uppannaṃ   āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
kukkuccaṃ   vinodessāmi   vā   vinodāpessāmi   vā   dhammakathaṃ  vāssa
karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.3}  Idha  pana  bhikkhave  bhikkhussa  diṭṭhigataṃ  uppannaṃ  hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ  sannivaṭṭo  kātabbo .
Idha   pana  bhikkhave  bhikkhu  garudhammaṃ  ajjhāpanno  hoti  parivāsāraho .
So    ce    bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   garudhammaṃ
ajjhāpanno    parivāsāraho    āgacchantu    bhikkhū    icchāmi   bhikkhūnaṃ
āgatanti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  appahitepi  pageva
pahite   parivāsadānaṃ   ussukkaṃ   karissāmi   vā   anussāvessāmi  vā
gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.4}  Idha  pana  bhikkhave  bhikkhu  mūlāya paṭikassanāraho hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ  karissāmi  vā  anussāvessāmi  vā  gaṇapūrako  vā  bhavissāmīti
sattāhaṃ sannivaṭṭo kātabbo.
     {211.5}  Idha  pana  bhikkhave  bhikkhu  mānattāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  mānattāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva   pahite   mānattadānaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.6}  Idha  pana  bhikkhave  bhikkhu  abbhānāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  abbhānāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    abbhānaṃ    ussukkaṃ   karissāmi   vā
@Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.7}   Idha  pana  bhikkhave  bhikkhussa  saṅgho  kammaṃ  kattukāmo
hoti   tajjanīyaṃ  vā  niyassaṃ  1-  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    bhikkhū    icchāmi    bhikkhūnaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  vā
pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.8}   Kataṃ  vā  panassa  hoti  saṅghena  kammaṃ  tajjanīyaṃ  vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā  ukkhepanīyaṃ  vā .
So   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    kinti    nu   kho
sammāvatteyya    lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho   taṃ
kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.9}  Idha  pana  bhikkhave  bhikkhunī  gilānā  hoti  .  sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  2-  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
@Footnote: 1 Yu. Rā. nissayaṃ .    2 Ma. hisaddo natthi.
Vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.10}  Idha  pana  bhikkhave  bhikkhuniyā anabhirati uppannā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya anabhirati me uppannā āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  anabhiratiṃ  vūpakāsessāmi  vā vūpakāsāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.11}  Idha  pana  bhikkhave  bhikkhuniyā  kukkuccaṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  kukkuccaṃ  vinodessāmi vā vinodāpessāmi vā
dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.12}  Idha  pana  bhikkhave  bhikkhuniyā  diṭṭhigataṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  garudhammaṃ  ajjhāpannā
Mānattārahā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.14}  Idha  pana  bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  mūlāya paṭikassanārahā
āgacchantu   ayyā   icchāmi   ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.15}   Idha   pana  bhikkhave  bhikkhunī  abbhānārahā  hoti .
Sā   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  abbhānārahā
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi    pageva    pahite   abbhānaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.16}  Idha  pana  bhikkhave  bhikkhuniyā  saṅgho  kammaṃ kattukāmo
hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    ayyā   icchāmi   ayyānaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  1-
vā      pariṇāmeyyāti     sattāhaṃ     sannivaṭṭo    kātabbo   .
Kataṃ     vā     panassā     hoti     saṅghena     kammaṃ     tajjanīyaṃ
@Footnote: 1 Po. lahutāya.
Vā   niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā .
Sā   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi   pageva   pahite   kinti   nu
kho   sammāvatteyya   lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho
taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.17}  Idha  pana  bhikkhave  sikkhamānā  gilānā  hoti . Sā
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.18}   Idha   pana  bhikkhave  sikkhamānāya  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sikkhā  kupitā  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya sikkhā
me   kupitā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
sikkhāsamādānaṃ      ussukkaṃ     karissāmīti     sattāhaṃ     sannivaṭṭo
kātabbo.
     {211.19}  Idha  pana  bhikkhave sikkhamānā upasampajjitukāmā hoti.
Sā  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu
Ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.20}  Idha  pana  bhikkhave  sāmaṇero  gilāno  hoti . So
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ      vā     pariyesissāmi     gilānabhesajjaṃ     vā
pariyesissāmi    pucchissāmi    vā    upaṭṭhahissāmi    vāti    sattāhaṃ
sannivaṭṭo kātabbo.
     {211.21}   Idha   pana  bhikkhave  sāmaṇerassa  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sāmaṇero  vassaṃ  pucchitukāmo  hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya   ahaṃ   hi   vassaṃ   pucchitukāmo   āgacchantu   bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
pageva    pahite    pucchissāmi    vā   ācikkhissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.22}  Idha  pana  bhikkhave sāmaṇero upasampajjitukāmo hoti.
So  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu
bhikkhū  icchāmi  bhikkhūnaṃ  āgatanti   .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.23}  Idha  pana  bhikkhave  sāmaṇerī  gilānā hoti. Sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  ahaṃ  hi  gilānā  āgacchantu  ayyā
icchāmi   ayyānaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.24}  Idha  pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti.
Kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti  .  sāmaṇerī  vassaṃ
pucchitukāmā  hoti  .  sikkhaṃ  samādayitukāmā  hoti  .  sā  ce  bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   sikkhaṃ  samādayitukāmā  āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva   pahite   .   sikkhāsamādānaṃ   ussukkaṃ  karissāmīti
sattāhaṃ sannivaṭṭo kātabboti.
     [212]  Tena  kho  pana  samayena aññatarassa bhikkhuno mātā gilānā
hoti  .  sā  puttassa  santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi
puttassa   āgatanti   .   athakho   tassa   bhikkhuno  etadahosi  bhagavatā
paññattaṃ    sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva
appahite      pañcannaṃ      sattāhakaraṇīyena      appahitepi     gantuṃ
pageva   pahite   ayañca   me   mātā   gilānā   sā  ca  anupāsikā
@Footnote: 1 Po. Ma. Yu. agacchatu me putto.
Kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi    bhikkhave    sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   mātuyā   ca   pitussa   ca   anujānāmi   bhikkhave  imesaṃ
sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ   pageva  pahite  sattāhaṃ
sannivaṭṭo kātabbo.
     {212.1}  Idha  pana  bhikkhave  bhikkhussa  mātā  gilānā  hoti .
Sā   ce  puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilānā  āgacchatu
me    putto   icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {212.2}  Idha  pana  bhikkhave bhikkhussa pitā gilāno hoti. So ce
puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu  me putto
icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {212.3}  Idha  pana  bhikkhave  bhikkhussa  bhātā  gilāno  hoti .
So    ce   bhātuno   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   gilāno
āgacchatu   me   bhātā   icchāmi   bhātuno   āgatanti   .   gantabbaṃ
Bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo   kātabbo   .   idha  pana  bhikkhave  bhikkhussa  bhaginī  gilānā
hoti  .  sā  ce  bhikkhussa  1-  santike  dūtaṃ  pahiṇeyya ahaṃ hi gilānā
āgacchatu  me  bhātā  icchāmi  bhātuno  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo.
     {212.4}  Idha  pana  bhikkhave  bhikkhussa  ñātako  gilāno  hoti.
So   ce  bhikkhussa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu
bhadanto    icchāmi    bhadantassa    āgatanti    .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo  .  idha  pana  bhikkhave  bhikkhussa  2-  bhatiko  gilāno  hoti.
So   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchantu
bhikkhū   3-   icchāmi   bhikkhūnaṃ   4-   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabboti.
     [213]  Tena  kho pana samayena saṅghassa mahāvihāro 5- udriyati 6-
aññatarena   upāsakena   araññe   bhaṇḍaṃ   chedāpitaṃ   hoti   .   so
bhikkhūnaṃ  santike  dūtaṃ  pāhesi  sace  bhadantā  taṃ  bhaṇḍaṃ  avahāpeyyuṃ 7-
dajjāhaṃ   taṃ  bhaṇḍanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave saṅghakaraṇīyena gantuṃ sattāhaṃ sannivaṭṭo kātabboti.
@Footnote: 1 Po. Ma. bhātuno .  2 Ma. Yu. bhikkhugatiko .  3 Ma. bhadantā. 4 Ma. bhadantānaṃ.
@5 Ma. Yu. vihāro. 6 Po. Ma. undriyati. 7 Po. Ma. āvahāpeyyuṃ. Yu.
@avahareyyuṃ.
               Vassāvāsabhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ 1-



             The Pali Tipitaka in Roman Character Volume 4 page 273-292. https://84000.org/tipitaka/read/roman_read.php?B=4&A=5630              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=5630              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=210&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=210              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]