![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[5] Athakho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī. Tena kho pana samayena mahāakālamegho udapādi . Sattāhavaddalikā sītavātaduddinī . athakho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā @Footnote: 1 Yu. Rā. nihuhuṃko. Ma. nihuṃhuṃko nikasāvo. 2 Yu. Rā. so brāhmaṇo. @3 Sī. idaṃ pāṭhadvayaṃ na dissati. Uparimuddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi mā bhagavantaṃ sītaṃ mā bhagavantaṃ uṇhaṃ mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassoti 1-. Athakho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatabalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge vinīveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā bhagavato purato aṭṭhāsi añjaliko bhagavantaṃ namassamāno. Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi sukho viveko tuṭṭhassa sutadhammassa passato abyāpajjhaṃ sukhaṃ loke pāṇabhūtesu saññamo sukhā virāgatā loke kāmānaṃ samatikkamo asmimānassa yo vinayo etaṃ ve paramaṃ sukhanti. Mucalindakathā niṭṭhitā 2-.The Pali Tipitaka in Roman Character Volume 4 page 5-6. https://84000.org/tipitaka/read/roman_read.php?B=4&A=94 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=94 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=5&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=3 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=5 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=203 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=203 Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]