บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Tassuddānaṃ. [127] Tiṃsa pāṭheyyakā 3- bhikkhū sāketukkaṇṭhitā vasuṃ vassaṃ vutthokapuṇṇehi āgamuṃ jinadassanaṃ idaṃ vatthu 4- kaṭhinassa kappissanti ca pañcakā anāmantā asamācārā 5- tatheva gaṇabhojanaṃ yāvadatthañca uppādo atthatānaṃ bhavissati. Ñatti evatthatañceva evañceva anatthataṃ ullikhi dhovanā ceva vicāraṇañca chedanaṃ bandhanovaṭṭikaṇḍūsa- 6- daḷhikammānuvātikā paribhaṇḍaṃ ovaṭṭeyyaṃ maddanā nimittakathā kukku sannidhi nissaggi nakappaññatra te tayo aññatra pañcātireke sañchinnena samaṇḍalī nāññatra 7- puggalā sammā nissīmaṭṭhonumodati kaṭhinaṃ anatthataṃ 8- hoti evaṃ buddhena desitaṃ ahatakappapiloti- paṃsupāpaṇikāya ca animittāparikathā akukku asannidhi ca anissaggi kappakate tathā ticīvarena ca pañcake vātireke vā chinne samaṇḍalīkate @Footnote: 1 Po. soḷasa. 2 Po. aṭṭhārasanayāni. 3 Po. pāveyyakā. 4 Po. Ma. Yu. @vatthuṃ. 5 Po. samādattā. 6 Po. Ma. Yu. -kaṇḍūka. 7 Po. aññattara. @8 Po. atthataṃ. Puggalassattharā sammā sīmaṭṭho anumodati evaṃ kaṭhinattharaṇaṃ ubbhārassaṭṭhamātikā pakkamananti naṭṭhānaṃ sanniṭṭhānañca nāsanaṃ savanaṃ āsāvacchedi sīmāsaubbharaṭṭhamī 1- katacīvaramādāya na paccessanti gacchati tassa taṃ kaṭhinuddhāro hoti pakkamanantiko ādāya cīvaraṃ yāti nissīme idha cintayi kāressaṃ na paccessanti niṭṭhāne kaṭhinuddharo 2-. Ādāya nissīmaṃ neva na paccessanti mānaso tassa taṃ kaṭhinuddhāro sanniṭṭhānantiko bhave ādāya cīvaraṃ yāti nissīme idha cintayi kāressaṃ na paccessanti kayirantassa nassati tassa taṃ kaṭhinuddhāro bhavati nāsanantiko ādāya yāti paccessaṃ bahi kāreti cīvaraṃ katacīvaro 3- suṇāti ubbhataṃ kaṭhinaṃ tahiṃ tassa taṃ kaṭhinuddhāro bhavati savanantiko ādāya yāti paccessaṃ bahi kāreti cīvaraṃ katacīvaro bahiddhā nāmeti kaṭhinuddharaṃ tassa taṃ kaṭhinuddhāro sīmātikkantiko bhave ādāya yāti paccessaṃ bahi kāreti cīvaraṃ @Footnote: 1 Po. Ma. sīmassaubbharaṭṭhamī. 2 Po. Ma. Yu. kaṭhinuddhāro. 3 Po. Yu. cīvarakato. @Ma. cīvaraṃkato. Katacīvaro paccessaṃ sambhoti kaṭhinuddharaṃ 1- tassa taṃ kaṭhinuddhāro saha bhikkhūhi jāyati ādāya ca samādāya 2- satta satta vidhī bhave 3- pakkamanantikā natthi chakke vippakate 4- gati ādāya nissīmagataṃ kāressaṃ iti jāyati niṭṭhānaṃ sanniṭṭhānañca nāsanañca ime tayo ādāya na paccessanti bahisīme karomiti niṭṭhānaṃ sanniṭṭhānampi nāsanampi idantayo anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhī ādāya yāti paccessaṃ bahisīme 5- karomiti na paccessanti kāreti niṭṭhāne kaṭhinuddharo sanniṭṭhānaṃ nāsanañca savanaṃ sīmatikkamā saha bhikkhūhi jāyetha evaṃ paṇṇarasaṃ gati samādāya vippakatā samādāya punā tathā ime te caturo vārā sabbe paṇṇarasā vidhī anāsāya ca āsāya karaṇīyo ca te tayo nayato taṃ vijāneyya tayo dvādasa dvādasa apavilāyamāneva 6- phāsu pañcavidhī 7- tahiṃ palibodhāpalibodhā uddānaṃ nayato katanti. @Footnote: 1 Po. Ma. Yu. kaṭhinuddhāraṃ. 2 Ma. Yu. ādāya samādāya ca. 3 Ma. Yu. gati. 4 Yu. @chaccā vippakatā. 5 Po. Ma. Yu. bahisīmaṃ. 6 Po. apavinayamāneva. Ma. apavilānā @na vettha. Yu. apacinanā na vettha. 7 Ma. pañcavidhā.The Pali Tipitaka in Roman Character Volume 5 page 165-167. https://84000.org/tipitaka/read/roman_read.php?B=5&A=3400 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=3400 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=127&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=31 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]