ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [153]   Athakho   bhagavā  bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
sāvatthī    tena    cārikaṃ    pakkāmi   anupubbena   cārikaṃ   caramāno
yena   sāvatthī   tadavasari   .   tatra   sudaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  athakho  visākhā  migāramātā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   visākhaṃ   migāramātaraṃ
Bhagavā    dhammiyā    kathāya    sandassesi    samādapesi    samuttejesi
sampahaṃsesi   .   athakho  visākhā  migāramātā  bhagavatā  dhammiyā  kathāya
sandassitā   samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ  etadavoca
adhivāsetu  me  bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti.
Adhivāsesi bhagavā tuṇhībhāvena.
     {153.1}  Athakho  visākhā  migāramātā  bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Tena  kho  pana  samayena  tassā  rattiyā accayena cātuddīpiko mahāmegho
pāvassi  .  athakho  bhagavā  bhikkhū āmantesi yathā bhikkhave jetavane vassati
evaṃ  catūsu  dīpesu  vassati  ovassāpetha  bhikkhave  kāyaṃ  ayaṃ  pacchimako
cātuddīpiko   mahāmeghoti   .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti.
     {153.2}   Athakho  visākhā  migāramātā  paṇītaṃ  khādanīyaṃ  bhojanīyaṃ
paṭiyādāpetvā   dāsiṃ   āṇāpesi  gaccha  je  ārāmaṃ  gantvā  kālaṃ
ārocehi  kālo  bhante  niṭṭhitaṃ  bhattanti . Evaṃ ayyeti kho sā dāsī
visākhāya    migāramātuyā    paṭissuṇitvā   ārāmaṃ   gantvā   addassa
bhikkhū   nikkhittacīvare   kāyaṃ   ovassāpente  disvāna  natthi  ārāme
bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti   yena  visākhā  migāramātā
tenupasaṅkami   upasaṅkamitvā   visākhaṃ   migāramātaraṃ  etadavoca  natthayye
ārāme   bhikkhū  ājīvakā  kāyaṃ  ovassāpentīti  .  athakho  visākhāya
Migāramātuyā   paṇḍitāya   viyattāya   medhāviniyā   etadahosi  nissaṃsayaṃ
kho   ayyā   nikkhittacīvarā   kāyaṃ   ovassāpenti  1-  sāyaṃ  bālā
maññittha  natthi  ārāme  bhikkhū  ājīvakā  kāyaṃ ovassāpentīti. [2]-
Dāsiṃ  āṇāpesi  gaccha  je  ārāmaṃ  gantvā  kālaṃ  ārocehi  kālo
bhante  niṭṭhitaṃ  bhattanti  .  athakho  te  bhikkhū  gattāni  sītikaritvā  3-
kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.
     {153.3}   Athakho  sā  dāsī  ārāmaṃ  gantvā  bhikkhū  apassantī
natthi   ārāme   bhikkhū  suñño  ārāmoti  yena  visākhā  migāramātā
tenupasaṅkami   upasaṅkamitvā   visākhaṃ   migāramātaraṃ  etadavoca  natthayye
ārāme   bhikkhū  suñño  ārāmoti  .  athakho  visākhāya  migāramātuyā
paṇḍitāya   viyattāya   medhāviniyā   etadahosi   nissaṃsayaṃ   kho  ayyā
gattāni   sītikaritvā  kallakāyā  cīvarāni  gahetvā  yathāvihāraṃ  paviṭṭhā
sāyaṃ   bālā   maññittha   natthi  ārāme  bhikkhū  suñño  ārāmoti .
Puna  4-  dāsiṃ  āṇāpesi  gaccha  je  ārāmaṃ  gantvā kālaṃ ārocehi
kālo bhante niṭṭhitaṃ bhattanti.
     {153.4}  Athakho  bhagavā  bhikkhū  āmantesi  sannahatha  5- bhikkhave
pattacīvaraṃ  kālo  bhattassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato
paccassosuṃ  .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā  bāhaṃ sammiñjeyya evameva jetavane antarahito visākhāya migāramātuyā
@Footnote: 1 Yu. -pentīti. 2 Ma. puna. 3 Ma. sītiṃ. 4 Yu. ayaṃ saddo natthi.
@5 Ma. sandahatha.
Koṭṭhake   pāturahosi   .   nisīdi   bhagavā   paññatte   āsane  saddhiṃ
bhikkhusaṅghena.
     {153.5}  Athakho  visākhā  migāramātā  acchariyaṃ  vata  bho abbhutaṃ
vata   bho   tathāgatassa   mahiddhikatā   mahānubhāvatā   yatra   hi   nāma
jannukamattesupi    oghesu    vattamānesu   1-   kaṭimattesupi   oghesu
vattamānesu   na   hi   nāma  ekabhikkhussāpi  pādā  vā  cīvarāni  vā
allāni     bhavissantīti    haṭṭhā    udaggā    buddhappamukhaṃ    bhikkhusaṅghaṃ
paṇītena   khādanīyena   bhojanīyena  sahatthā  santappetvā  sampavāretvā
bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi.
     {153.6}  Ekamantaṃ  nisinnā  kho  visākhā  migāramātā  bhagavantaṃ
etadavoca  aṭṭhāhaṃ  bhante  bhagavantaṃ  varāni  yācāmīti  .  atikkantavarā
kho visākhe tathāgatāti. Yāni ca bhante kappanti 2- yāni ca anavajjānīti.
Vadehi   visākheti   .  icchāmahaṃ  bhante  saṅghassa  yāvajīvaṃ  vassikasāṭikaṃ
dātuṃ    āgantukabhattaṃ    dātuṃ    gamikabhattaṃ   dātuṃ   gilānabhattaṃ   dātuṃ
gilānupaṭṭhākabhattaṃ    dātuṃ    gilānabhesajjaṃ    dātuṃ    dhuvayāguṃ    dātuṃ
bhikkhunīsaṅghassa   udakasāṭikaṃ   dātunti  .  kiṃ  pana  tvaṃ  visākhe  atthavasaṃ
sampassamānā    tathāgataṃ    aṭṭha    varāni    yācasīti    .    idhāhaṃ
bhante  dāsiṃ  āṇāpesiṃ  gaccha  je  ārāmaṃ  gantvā  kālaṃ  ārocehi
kālo   bhante   niṭṭhitaṃ   bhattanti   athakho  sā  bhante  dāsī  ārāmaṃ
gantvā    addasa    bhikkhū    nikkhittacīvare    kāyaṃ    ovassāpente
@Footnote: 1 Yu. pavattamānesu. 2 Ma. Yu. kappiyāni.
Disvāna   natthi   ārāme   bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti
yenāhaṃ    tenupasaṅkami    upasaṅkamitvā    maṃ    etadavoca   natthayye
ārāme    bhikkhū   ājīvakā   kāyaṃ   ovassāpentīti   asuci   bhante
naggiyaṃ   jegucchaṃ   1-   paṭikūlaṃ   imāhaṃ  bhante  atthavasaṃ  sampassamānā
icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.
     {153.7}  Puna  caparaṃ  bhante  āgantuko  bhikkhu  na  vīthikusalo  na
gocarakusalo    kilanto    piṇḍāya    carati   so   me   āgantukabhattaṃ
bhuñjitvā    vīthikusalo    gocarakusalo    akilanto    piṇḍāya   carissati
imāhaṃ   bhante   atthavasaṃ   sampassamānā   icchāmi   saṅghassa   yāvajīvaṃ
āgantukabhattaṃ dātuṃ.
     {153.8}   Puna   caparaṃ   bhante   gamiko   bhikkhu  attano  bhattaṃ
pariyesamāno   satthā   vā   vihāyissati   yattha  vā  vāsaṃ  gantukāmo
bhavissati    tattha   vikāle   upagacchissati   kilanto   addhānaṃ   gamissati
so   me   gamikabhattaṃ   bhuñjitvā   satthā   na  vihāyissati  yattha  vāsaṃ
gantukāmo   bhavissati   tattha   vikāle   na  upagacchissati  2-  akilanto
addhānaṃ   gamissati   imāhaṃ   bhante   atthavasaṃ   sampassamānā   icchāmi
saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.
     {153.9}  Puna  caparaṃ  bhante gilānassa bhikkhuno sappāyāni bhojanāni
alabhantassa  ābādho  vā  abhivaḍḍhissati  kālakiriyā  3- vā bhavissati tassa
me  gilānabhattaṃ  bhuttassa  ābādho  nābhivaḍḍhissati  kālakiriyā  na bhavissati
imāhaṃ  bhante  atthavasaṃ  sampassamānā  icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ
@Footnote: 1 Yu. ayaṃ saddo natthi. 2 Ma. kāle upagacchissati. Yu. kālena. 3 Ma. Yu.
@kālaṃ kiriyā.
Dātuṃ.
     {153.10}   Puna   caparaṃ   bhante  gilānupaṭṭhāko  bhikkhu  attano
bhattaṃ   pariyesamāno   gilānassa   ussūre   bhattaṃ  nīharissati  bhattacchedaṃ
karissati   so   me   gilānupaṭṭhākabhattaṃ   bhuñjitvā   gilānassa  kālena
bhattaṃ   nīharissati   bhattacchedaṃ   na   karissati   imāhaṃ   bhante  atthavasaṃ
sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.
     {153.11}   Puna   caparaṃ   bhante  gilānassa  bhikkhuno  sappāyāni
bhesajjāni   alabhantassa   ābādho   vā   abhivaḍḍhissati  kālakiriyā  vā
bhavissati   tassa   me  gilānabhesajjaṃ  paribhuttassa  ābādho  nābhivaḍḍhissati
kālakiriyā   na  bhavissati  imāhaṃ  bhante  atthavasaṃ  sampassamānā  icchāmi
saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.
     {153.12}   Puna  caparaṃ  bhante  bhagavatā  andhakavinde  dasānisaṃse
sampassamānena     yāgu    anuññātā    tyāhaṃ    bhante    ānisaṃse
sampassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.
     {153.13}   Idha  bhante  bhikkhuniyo  aciravatiyā  nadiyā  vesiyāhi
saddhiṃ   naggā   ekatitthe   nahāyanti   tā  bhante  vesiyā  bhikkhuniyo
uppaṇḍesuṃ   kinnu   kho   nāma   tumhākaṃ   ayye  daharānaṃ  brahmacariyaṃ
ciṇṇe   nanu   nāma   kāmā   paribhuñjitabbā   yadā   jiṇṇā   bhavissatha
tadā  brahmacariyaṃ  carissatha  evaṃ  tumhākaṃ  ubho  antā  1-  pariggahitā
bhavissantīti    tā    bhante    bhikkhuniyo    vesiyāhi    uppaṇḍiyamānā
maṅkū    ahesuṃ    asuci    bhante    mātugāmassa    naggiyaṃ    jegucchaṃ
paṭikūlaṃ     imāhaṃ     bhante     atthavasaṃ     sampassamānā    icchāmi
@Footnote: 1 Po. Ma. atthā.
Bhikkhunīsaṅghassa     yāvajīvaṃ   udakasāṭikaṃ   dātunti   .   kiṃ   pana   tvaṃ
visākhe ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasīti.
     {153.14}   Idha   bhante   disāsu  vassaṃ  vutthā  bhikkhū  sāvatthiṃ
āgacchissanti    bhagavantaṃ    dassanāya    te    bhagavantaṃ   upasaṅkamitvā
pucchissanti   itthannāmo   bhante   bhikkhu   kālakato   tassa   kā  gati
ko   abhisamparāyoti   taṃ   bhagavā   byākarissati   sotāpattiphale   vā
sakadāgāmiphale   vā   anāgāmiphale   vā   arahatte  1-  vā  tyāhaṃ
upasaṅkamitvā    pucchissāmi    āgatapubbā    nu   kho   bhante   tena
ayyena   sāvatthīti   sace   me   vakkhanti  āgatapubbā  tena  bhikkhunā
sāvatthīti   niṭṭhamettha   gacchissāmi   nissaṃsayaṃ   [2]-   paribhuttā   3-
tena   ayyena   vassikasāṭikā   vā  āgantukabhattaṃ  vā  gamikabhattaṃ  vā
gilānabhattaṃ   vā   gilānupaṭṭhākabhattaṃ   vā   gilānabhesajjaṃ  vā  dhuvayāgu
vāti   tassā   me   tadanussarantiyā  pāmujjaṃ  jāyissati  pamuditāya  pīti
jāyissati  pītimanāya  kāyo  passambhissati  passaddhakāyā  sukhaṃ  vedayissāmi
sukhiniyā  cittaṃ  samādhiyissati  sā  me  bhavissati  indriyabhāvanā balabhāvanā
bojjhaṅgabhāvanā    imāhaṃ    bhante   ānisaṃsaṃ   sampassamānā   tathāgataṃ
aṭṭha  varāni  yācāmīti  .  sādhu  sādhu  visākhe  sādhu  kho tvaṃ visākhe
imaṃ   ānisaṃsaṃ   sampassamānā  tathāgataṃ  aṭṭha  varāni  yācasi  anujānāmi
te   visākhe   aṭṭha   varānīti  .  athakho  bhagavā  visākhaṃ  migāramātaraṃ
@Footnote: 1 Yu. arahattaphale. 2 Ma. me. 3 Po. Ma. Yu. paribhuttaṃ.
Imāhi gāthāhi anumodi
     [154]   Yā annapānaṃ dadatī pamoditā 1-
             sīlūpapannā sugatassa sāvikā
             dadāti dānaṃ abhibhuyya maccharaṃ
             sovaggikaṃ sokanudaṃ sukhāvahaṃ
             dibbaṃ balaṃ sā labhate ca āyuṃ 2-
             āgamma maggaṃ virajaṃ anaṅgaṇaṃ
             sā puññakāmā sukhinī anāmayā
             saggamhi kāyamhi ciraṃ pamodatīti.
     [155]  Athakho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā   pakkāmi   .   athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ
pakaraṇe   dhammiṃ   kathaṃ    katvā   bhikkhū  āmantesi  anujānāmi  bhikkhave
vassikasāṭikaṃ    āgantukabhattaṃ   gamikabhattaṃ   gilānabhattaṃ   gilānupaṭṭhākabhattaṃ
gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭikanti.
               Visākhābhāṇavāraṃ niṭṭhitaṃ 3-.



             The Pali Tipitaka in Roman Character Volume 5 page 207-214. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4294              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4294              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=153&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=153              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4912              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4912              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]