![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[162] Tena kho pana samayena aññatarassa bhikkhuno bahuṃ cīvaraṃ uppannaṃ hoti . so ca taṃ cīvaraṃ mātāpitūnaṃ 1- dātukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . mātāpitaroti kho bhikkhave dadamāne kiṃ vadeyyāmi 2- anujānāmi bhikkhave mātāpitūnaṃ dātuṃ na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ yo vinipāteyya āpatti dukkaṭassāti. [163] Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi . corā taṃ cīvaraṃ avahariṃsu . so bhikkhu duccolo hoti lūkhacīvaro . bhikkhū evamāhaṃsu kissa tvaṃ āvuso duccolo lūkhacīvaroti 3- . idhāhaṃ āvuso andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ corā taṃ cīvaraṃ avahariṃsu tenāhaṃ duccolo lūkhacīvaroti . bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave santaruttarena gāmo pavisitabbo yo paviseyya āpatti dukkaṭassāti . Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaṃ piṇḍāya pāvisi . bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ @Footnote: 1 Yu. mātāpitunnaṃ. 2 Ma. Yu. vadeyyāma. 3 Ma. lūkhacīvarosīti. Nanu [1]- āvuso ānanda bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti kissa tvaṃ āvuso [2]- santaruttarena gāmaṃ paviṭṭhoti. Saccaṃ āvuso bhagavatā paññattaṃ na santaruttarena gāmo pavisitabboti apicāhaṃ āvuso 3- asatiyā paviṭṭhoti . bhagavato etamatthaṃ ārocesuṃ. {163.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi 4- pañcime bhikkhave paccayā saṅghāṭiyā nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā saṅghāṭiyā nikkhepāya. {163.2} Pañcime bhikkhave paccayā uttarāsaṅgassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā uttarāsaṅgassa nikkhepāya . pañcime bhikkhave paccayā antaravāsakassa nikkhepāya gilāno vā hoti vassikasaṅketaṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti atthatakaṭhinaṃ vā hoti ime kho bhikkhave pañca paccayā antaravāsakassa nikkhepāya . Pañcime bhikkhave paccayā vassikasāṭikāya nikkhepāya gilāno vā hoti nissīmaṃ gantuṃ vā hoti nadīpāraṃ gantuṃ vā hoti aggaḷaguttivihāro vā hoti vassikasāṭikā akatā vā hoti @Footnote: 1 Ma. Yu. kho. 2 Po. Ma. ānanda. 3 Ma. Yu. ayaṃ pāṭho natthi. @4 Ma. Yu. athakho bhagavā ... āmantesīti ime pāṭhā natthi. Vippakatā vā ime kho bhikkhave pañca paccayā vassikasāṭikāya nikkhepāyāti.The Pali Tipitaka in Roman Character Volume 5 page 220-222. https://84000.org/tipitaka/read/roman_read.php?B=5&A=4557 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=4557 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=162&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=42 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=5&i=162 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4930 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4930 Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]