ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)

     [27]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
vasāni   bhesajjāni  acchavasaṃ  macchavasaṃ  susukāvasaṃ  1-  sūkaravasaṃ  gadrabhavasaṃ
kāle  paṭiggahitaṃ  kāle  nipakkaṃ  2-  kāle  saṃsaṭṭhaṃ  3- telaparibhogena
paribhuñjituṃ   .   vikāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ
vikāle   saṃsaṭṭhaṃ   tañce   paribhuñjeyya   āpatti   tiṇṇaṃ  dukkaṭānaṃ .
Kāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ   vikāle  saṃsaṭṭhaṃ
tañce   paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   kāle   ce
bhikkhave    paṭiggahitaṃ    kāle    nipakkaṃ    vikāle    saṃsaṭṭhaṃ   tañce
paribhuñjeyya   āpatti   dukkaṭassa   .   kāle  ce  bhikkhave  paṭiggahitaṃ
kāle nipakkaṃ kāle saṃsaṭṭhaṃ tañce paribhuñjeyya anāpattīti.
     [28]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
mūlāni   bhesajjāni   haliddaṃ   siṅgiveraṃ  vacaṃ  vacatthaṃ  ativisaṃ  kaṭukarohiṇiṃ
usīraṃ   bhaddamuttakaṃ   yāni   vā   panaññānipi   atthi  mūlāni  bhesajjāni
neva  khādanīye  khādaniyatthaṃ  4-  pharanti na bhojanīye bhojanīyatthaṃ 5- pharanti
tāni    paṭiggahetvā    yāvajīvaṃ   pariharituṃ   sati   paccaye   paribhuñjituṃ
asati   paccaye   paribhuñjantassa   āpatti   dukkaṭassāti   .  tena  kho
@Footnote: 1 Ma. susumārasaṃ. 2 Sī. nippakkaṃ. 3 Sī. Po. saṃsattaṃ. 4 Yu. khādanīyattaṃ.
@5 Yu. bhojanīyattaṃ.
Pana   samayena   gilānānaṃ   bhikkhūnaṃ   mūlehi  bhesajjehi  piṭṭhehi  attho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
nisadaṃ nisadapotanti 1-.
     [29]  Tena  kho  pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
kasāvāni    bhesajjāni    nimbakasāvaṃ    kuṭajakasāvaṃ   paṭolakasāvaṃ   2-
paggavakasāvaṃ   nattamālakasāvaṃ   yāni   vā   panaññānipi  atthi  kasāvāni
bhesajjāni  neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye  bhojanīyatthaṃ
pharanti    tāni    paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye
paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [30]   Tena   kho   pana   samayena   gilānānaṃ  bhikkhūnaṃ  paṇṇehi
bhesajjehi  attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi
bhikkhave    paṇṇāni    bhesajjāni    nimbapaṇṇaṃ    kuṭajapaṇṇaṃ   paṭolapaṇṇaṃ
sulasipaṇṇaṃ    kappāsipaṇṇaṃ    3-    yāni    vā    panaññānipi    atthi
paṇṇāni   bhesajjāni   neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye
bhojanīyatthaṃ    pharanti    tāni   paṭiggahetvā   yāvajīvaṃ   pariharituṃ   sati
paccaye     paribhuñjituṃ     asati    paccaye    paribhuñjantassa    āpatti
dukkaṭassāti.
     [31]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
@Footnote: 1 Po. Ma. nisadapotakanti. 2 Ma. Yu. paṭolakasāvanti pāṭho natthi. 3 Yu.
@kappāsikapaṇṇaṃ.
Phalāni  bhesajjāni  vilaṅgaṃ  pipphaliṃ  1-  maricaṃ  harītakaṃ  vibhītakaṃ 2- āmalakaṃ
goṭhaphalaṃ   3-   yāni   vā  panaññānipi  atthi  phalāni  bhesajjāni  neva
khādanīye   khādanīyatthaṃ   pharanti   na  bhojanīye  bhojanīyatthaṃ  pharanti  tāni
paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye   paribhuñjituṃ   asati
paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [32]  Tena  kho  pana  samayena  gilānānaṃ  bhikkhūnaṃ jatūhi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
jatūni   bhesajjāni   hiṅguṃ   hiṅgujatuṃ   4-   hiṅgusipātikaṃ   takaṃ  takapattiṃ
takapaṇṇiṃ   sajjulasaṃ   yāni   vā   panaññānipi   atthi   jatūni  bhesajjāni
neva   khādanīye   khādanīyatthaṃ   pharanti  na  bhojanīye  bhojanīyatthaṃ  pharanti
tāni    paṭiggahetvā    yāvajīvaṃ   pariharituṃ   sati   paccaye   paribhuñjituṃ
asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [33]  Tena  kho  pana  samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
loṇāni   bhesajjāni   sāmuddaṃ  kāḷaloṇaṃ  sindhavaṃ  ubbhidaṃ  5-  bilaṃ  6-
yāni   vā   panaññānipi   atthi   loṇāni   bhesajjāni  neva  khādanīye
khādanīyatthaṃ    pharanti    na    bhojanīye    bhojanīyatthaṃ    pharanti   tāni
paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye   paribhuñjituṃ   asati
paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [34]    Tena    kho   pana   samayena   āyasmato   ānandassa
@Footnote: 1 Ma. pippaliṃ. Yu. pippalaṃ. 2 Po. Ma. vibhedagaṃ. 3 Po. Ma. koṭṭhaphalaṃ.
@4 Po. Yu. hiṅgujatu. 5 Ma. ubbhiraṃ. 6 Po. viḷahaṃ.
Upajjhāyassa    āyasmato   velaṭṭhasīsassa   thullakacchābādho   hoti  .
Tassa   lasikāya   cīvarāni   kāye   lagganti   .  tāni  bhikkhū  udakena
temetvā    temetvā    apakaḍḍhanti    .    addasā   kho   bhagavā
senāsanacārikaṃ    āhiṇḍanto   te   bhikkhū   tāni   cīvarāni   udakena
temetvā    temetvā    apakaḍḍhante   disvāna   yena   te   bhikkhū
tenupasaṅkami     upasaṅkamitvā    te    bhikkhū    etadavoca    kimimassa
bhikkhave    bhikkhuno    ābādhoti    .    imassa   bhante   āyasmato
thullakacchābādho    lasikāya    cīvarāni   kāye   lagganti   tāni   mayaṃ
udakena   temetvā   temetvā   apakaḍḍhāmāti   .  atha  kho  bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū
āmantesi    anujānāmi   bhikkhave   yassa   kaṇḍu   vā   piḷakā   vā
assāvo   vā   thullakacchā   vā   ābādho   kāyo   vā  duggandho
cuṇṇāni     bhesajjāni     agilānassa    chakanaṃ    mattikaṃ    rajananipakkaṃ
anujānāmi bhikkhave udukkhalaṃ musalanti.
     [35]   Tena   kho   pana   samayena   gilānānaṃ  bhikkhūnaṃ  cuṇṇehi
bhesajjehi  cālitehi  attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi   bhikkhave   cuṇṇacālaninti  1-  .  saṇhehi  attho  hoti .
Anujānāmi bhikkhave dussacālaninti.
     [36]  Tena  kho  pana  samayena aññatarassa bhikkhuno amanussikābādho
hoti    .    taṃ    ācariyupajjhāyā   upaṭṭhahantā   nāsakkhiṃsu   arogaṃ
kātuṃ    .   so   sūkarasūnaṃ   gantvā   āmakamaṃsaṃ   khādi   āmakalohitaṃ
@Footnote: 1 Po. cuṇṇapālinanti. Ma. cuṇṇacālinanti.
Pivi   1-   .   tassa   so  amanussikābādho  paṭippassambhi  .  bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi   bhikkhave   amanussikābādhe
āmakamaṃsaṃ āmakalohitanti 2-.
     [37]  Tena  kho  pana  samayena aññatarassa bhikkhuno cakkhurogābādho
hoti  .  taṃ  bhikkhū  3-  pariggahetvā  uccāraṃpi passāvaṃpi nikkhāmenti.
Addasā   kho  bhagavā  senāsanacārikaṃ  āhiṇḍanto  te  bhikkhū  taṃ  bhikkhuṃ
pariggahetvā   uccāraṃpi   passāvaṃpi   nikkhāmente  disvāna  yena  te
bhikkhū   tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   kimimassa
bhikkhave  bhikkhuno  ābādhoti  .  imassa bhante āyasmato cakkhurogābādho
imaṃ   mayaṃ   pariggahetvā  uccāraṃpi  passāvaṃpi  nikkhāmemāti  .  athakho
bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi   anujānāmi   bhikkhave   añjanaṃ  kāḷañjanaṃ  rasañjanaṃ  sotañjanaṃ
gerukaṃ   kapallanti   .   añjanupapiṃsanehi  4-  attho  hoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  candanaṃ  tagaraṃ kāḷānusāriyaṃ
tālīsaṃ   5-  bhaddamuttakanti  .  tena  kho  pana  samayena  bhikkhū  piṭṭhāni
añjanāni    thālakesupi    6-    sarāvakesupi   nikkhipanti   tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave añjaninti.
     {37.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjaniyo     dhārenti     sovaṇṇamayaṃ     rūpiyamayaṃ     .     manussā
@Footnote: 1 Po. āmakamaṃsañca khādi āmakalohitañca pivi. 2 Po. ... amussikābādhena āmakamaṃsaṃ
@khādituṃ pivituṃ āmakalohitanti. 3 Po. Yu. bhikkhuṃ. 4 Po. -padhiṃsanehi. Ma. Yu.
@papisanehi. 5 Po. tālisapattaṃ. 6 Ma. carukesu. Yu. thālikesu.
Ujjhāyanti  khīyanti  vipācenti  seyyathāpi  nāma  1- gihī kāmabhoginoti.
Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave uccāvacā añjanī 2- dhāretabbā
yo  dhāreyya  āpatti  dukkaṭassa  anujānāmi  bhikkhave  aṭṭhimayaṃ  dantamayaṃ
visāṇamayaṃ  naḷamayaṃ  veḷumayaṃ  kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.
Tena   kho   pana   samayena  añjanī  3-  apārutā  honti  tiṇacuṇṇehipi
paṃsukehipi   okiriyanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave  apidhānanti  .  apidhānaṃ  nipatati  .  anujānāmi bhikkhave suttakena
bandhitvā   añjaniyā   bandhitunti   .  añjanī  phalati  4-  .  anujānāmi
bhikkhave  suttakena  sibbetunti  .  tena  kho  pana samayena bhikkhū aṅguliyā
añjanti   akkhīni  dukkhāni  honti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave añjanīsalākanti.
     {37.2}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
añjanīsalākāyo    dhārenti    sovaṇṇamayaṃ    rūpiyamayaṃ    .    manussā
ujjhāyanti   khīyanti   vipācenti   seyyathāpi   gihī   kāmabhoginoti  .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  uccāvacā  añjanīsalākā
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   dantamayaṃ  visāṇamayaṃ  .pe.  saṅkhanābhimayanti  .  tena  kho  pana
samayena  añjanīsalākā  bhūmiyaṃ  patati  5-  pharusā hoti. Bhagavato etamatthaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2-3 Po. Ma. añjanīyo. 4 Po. añjanīyo
@phālanti. Ma. Yu. añjanī nipatati. 5 Yu. patitā.
Ārocesuṃ  .  anujānāmi  bhikkhave  salākodhāniyanti  1-  .  tena  kho
pana   samayena   bhikkhū   añjaniṃpi   añjanīsalākaṃpi   hatthena  pariharanti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  añjanitthavikanti.
Aṃsavaddhako  2-  na  hoti  .  bhagavato  etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
     [38]  Tena  kho  pana samayena āyasmato pilindavacchassa sīsābhitāpo
hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave muddhani telakanti.
Nakkhamanīyo  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi bhikkhave
natthukammanti  .  natthu  galati . Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave natthukaraṇinti.
     {38.1}   Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacā
natthukaraṇiyo   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti    vipācenti    seyyathāpi   gihī   kāmabhoginoti   .   bhagavato
etamatthaṃ    ārocesuṃ    .    na    bhikkhave   uccāvacā   natthukaraṇī
dhāretabbā   yo   dhāreyya   āpatti   dukkaṭassa  anujānāmi  bhikkhave
aṭṭhimayaṃ   .pe.   saṅkhanābhimayanti   .   natthu   visamaṃ   āsiñciyati  .
Bhagavato    etamatthaṃ    ārocesuṃ    .   anujānāmi   bhikkhave   yamakaṃ
natthukaraṇinti  3-  .  nakkhamanīyo  hoti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   dhūmaṃ   pātunti   .  taññeva  vaṭṭiṃ  ālimpetvā
@Footnote: 1 Ma. salākāṭhāniyanti. Po. salākādhāniyanti. 2 Sī. aṃsavaḍḍhako.
@Yu. aṃsabandhako. 3 Po. Ma. Yu. yamaka natthukaraṇinti.
Pivanti   kaṇṭho   1-   dahati   .   bhagavato   etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave dhūmanettanti.
     {38.2}  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  uccāvacāni
dhūmanettāni   dhārenti   sovaṇṇamayaṃ   rūpiyamayaṃ   .  manussā  ujjhāyanti
khīyanti  vipācenti  seyyathāpi  gihī  kāmabhoginoti  .  bhagavato  etamatthaṃ
ārocesuṃ  .  na  bhikkhave  uccāvacāni  dhūmanettāni  dhāretabbāni  yo
dhāreyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave   aṭṭhimayaṃ  .pe.
Saṅkhanābhimayanti.
     {38.3}  Tena  kho  pana  samayena  dhūmanettāni  apārutāni honti
pāṇakā   pavisanti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   apidhānanti   .   tena  kho  pana  samayena  bhikkhū  dhūmanettāni
hatthena   pariharanti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave   dhūmanettatthavikanti  .  ekato  ghaṃsiyanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   yamakatthavikanti   .   aṃsavaddhako
na   hoti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
aṃsavaddhakaṃ bandhanasuttakanti.



             The Pali Tipitaka in Roman Character Volume 5 page 41-48. https://84000.org/tipitaka/read/roman_read.php?B=5&A=838              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=5&A=838              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=5&item=27&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=5&siri=8              Contents of The Tipitaka Volume 5 https://84000.org/tipitaka/read/?index_5 https://84000.org/tipitaka/english/?index_5

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]