![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[600] Tena kho pana samayena gaggo bhikkhu ummattako hoti cittavipariyāsakato . tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti. {600.1} Evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti so evaṃ @Footnote: 1 Yu. samaggo. Vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ katanti evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti. {600.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ detu . evañca pana bhikkhave dātabbo . tena bhikkhave gaggena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ 1- bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ 1- sarāmi mūḷhena me etaṃ katanti evampi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti @Footnote: 1 Yu. taṃ maṃ. Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti. {600.3} Dutiyampi yācitabbo .pe. tatiyampi yācitabbo ahaṃ bhante ummattatho ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti tyāhaṃ evaṃ vadāmi ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti evampi maṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti sohaṃ [1]- amūḷho tatiyampi bhante saṅghaṃ amūḷhavinayaṃ yācāmīti. [601] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo. {601.1} Suṇātu me bhante saṅgho ayaṃ gaggo bhikkhu ummattako ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ @Footnote: 1 Ma. Yu. bhante. Ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti. {601.2} Suṇātu me bhante saṅgho ayaṃ gaggo bhikkhu ummattato ahosi cittavipariyāsakato tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . bhikkhū gaggaṃ bhikkhuṃ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti 1- saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so evaṃ vadeti ahaṃ kho āvuso ummattako ahosiṃ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ nāhantaṃ sarāmi mūḷhena me etaṃ katanti . Evampi naṃ vuccamānā codenteva saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so amūḷho saṅghaṃ amūḷhavinayaṃ yācati . saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti . yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {601.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .pe. dinno saṅghena gaggassa bhikkhuno amūḷhassa amūḷhavinayo khamati saṅghassa tasmā @Footnote: 1 Ma. codenteva. Tuṇhī. Evametaṃ dhārayāmīti. [602] Tīṇīmāni bhikkhave adhammikāni amūḷhavinayassa dānāni tīṇi dhammikāni . katamāni tīṇi adhammikāni amūḷhavinayassa dānāni . Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so saramāno va evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti . Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ. [603] Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so saramāno va evaṃ vadeti sarāmi kho ahaṃ āvuso yathāsupinantenāti . tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ. [604] Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti . Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so anummattako ummattakālayaṃ karoti ahaṃpi [1]- evaṃ karomi tumhepi evaṃ karotha mayhampi etaṃ kappati tumhākampetaṃ kappatīti . tassa saṅgho amūḷhavinayaṃ deti . adhammikaṃ amūḷhavinayassa dānaṃ . Imāni tīṇi adhammikāni amūḷhavinayassa dānāni. @Footnote: 1 Ma. kho. [605] Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni . Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato . Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . So asaramāno va evaṃ vadeti na kho ahaṃ āvuso sarāmi evarūpiṃ āpattiṃ āpajjitāti . tassa saṅgho amūḷhavinayaṃ deti . Dhammikaṃ amūḷhavinayassa dānaṃ. [606] Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato . tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so asaramāno va evaṃ vadeti sarāmi kho ahaṃ āvuso yathāsupinantenāti . tassa saṅgho amūḷhavinayaṃ deti. Dhammikaṃ amūḷhavinayassa dānaṃ. [607] Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ . tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā saratāyasmā evarūpiṃ āpattiṃ āpajjitāti . so ummattako ummattakālayaṃ karoti ahampi Evaṃ karomi tumhepi evaṃ karotha mayhampi etaṃ kappati tumhākampetaṃ kappatīti . tassa saṅgho amūḷhavinayaṃ deti . Dhammikaṃ amūḷhavinayassa dānaṃ . imāni tīṇi dhammikāni amūḷhavinayassa dānānīti.The Pali Tipitaka in Roman Character Volume 6 page 315-321. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6419 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6419 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=600&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=49 Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]