![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[616] Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyasikākammaṃ adhammakammañceva 1- hoti avinayakammañca duvūpasantañca asammukhā kataṃ hoti appaṭipucchā kataṃ hoti appaṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca .pe. Aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca āpattiṃ anāropetvā kataṃ hoti adhammena kataṃ hoti vaggena kataṃ @Footnote: 1 Ma. Yu. evasaddo na dissati. Hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca. [617] Tīhi bhikkhave aṅgehi samannāgataṃ tassapāpiyasikākammaṃ dhammakammañceva 1- hoti vinayakammañca suvūpasantañca sammukhā kataṃ hoti paṭipucchā kataṃ hoti paṭiññāya kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca .pe. aparehipi bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ dhammakammañceva hoti vinayakammañca suvūpasantañca āpattiṃ āropetvā kataṃ hoti dhammena kataṃ hoti samaggena kataṃ hoti imehi kho bhikkhave tīhaṅgehi samannāgataṃ tassapāpiyasikākammaṃ dhammakammañceva 1- hoti vinayakammañca suvūpasantañca. [618] Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako bālo hoti abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya. [619] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno @Footnote: 1 Ma. Yu. evasaddo na dissati. Ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti imehi kho bhikkhave .pe. [620] Aparehipi bhikkhave .pe. buddhassa avaṇṇaṃ bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya. [621] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya eko bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti abyatto āpattibahulo anapadāno eko gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya. [622] Aparesampi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tassapāpiyasikākammaṃ kareyya eko adhisīle sīlavipanno hoti eko ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno hoti imesaṃ kho bhikkhave .pe. [623] Aparesampi bhikkhave .pe. eko buddhassa avaṇṇaṃ bhāsati eko dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho Tassapāpiyasikākammaṃ kareyya. [624] Tena 1- tassapāpiyasikākammakatena bhikkhave 2- bhikkhunā sammā vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati sāditabbā sammatenapi bhikkhuniyo na ovaditabbā .pe. na bhikkhū 3- bhikkhūhi sampayojetabbanti. Athakho saṅgho upavāḷassa bhikkhuno tassapāpiyasikākammaṃ akāsi.The Pali Tipitaka in Roman Character Volume 6 page 327-330. https://84000.org/tipitaka/read/roman_read.php?B=6&A=6671 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=6671 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=616&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=53 Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]