![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[187] Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti . aññatarena bhikkhunā lasuṇaṃ khāyitaṃ hoti . so ca 2- mā bhikkhū byābāhiṃsūti 3- ekamantaṃ nisīdi. Addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ disvāna bhikkhū āmantesi kinnu kho so bhikkhave bhikkhu ekamantaṃ nisinnoti . Etena bhante bhikkhunā lasuṇaṃ khāyitaṃ so ca 2- mā bhikkhū byābāhiṃsūti 3- ekamantaṃ nisinnoti . api nu kho bhikkhave bhikkhunā 4- taṃ khāditabbaṃ yaṃ khāditvā evarūpāya dhammakathāya paribāhiro assāti . no hetaṃ bhanteti . na bhikkhave lasuṇaṃ khāditabbaṃ yo khādeyya āpatti dukkaṭassāti. @Footnote: 1 Ma. Yu. itisaddo na paññāyati. 2 Ma. Yu. casaddo natthi. 3 Ma. byābādhiṃsūti. @Yu. vyābāhiṃsūti 4 Ma. Yu. ayaṃ pāṭho natthi. [188] Tena kho pana samayena āyasmato sārīputtassa udaravātābādho hoti . athakho āyasmā mahāmoggallāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca pubbe te āvuso sārīputta udaravātābādho kena phāsu hotīti . lasuṇena me āvusoti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ābādhappaccayā lasuṇaṃ khāditunti.The Pali Tipitaka in Roman Character Volume 7 page 72-73. http://84000.org/tipitaka/read/roman_read.php?B=7&A=1425 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=7&A=1425 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=7&item=187&items=2 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=23 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com