![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[418] Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamanti . dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati . Senāsanaṃ aguttaṃ bhavati 1- . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma gamikā bhikkhū dārubhaṇḍaṃ mattikābhaṇḍaṃ appaṭisāmetvā dvāravātapānaṃ vivaritvā senāsanaṃ anāpucchā pakkamissanti dārubhaṇḍaṃ mattikābhaṇḍaṃ nassati senāsanaṃ aguttaṃ bhavatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā @Footnote: 1 Ma. Yu. hoti. Gamikehi bhikkhūhi sammā vattitabbaṃ. [419] Gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchitabbaṃ 1- sace bhikkhu na hoti sāmaṇero āpucchitabbo sace sāmaṇero na hoti ārāmiko āpucchitabbo sace ārāmiko na hoti upāsako āpucchitabbo sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā 2- catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ sace vihāro ovassati sace ussahati chādetabbo ussukkaṃ vā kātabbaṃ kinti nu kho vihāro chādiyethāti evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha yo deso anovassako hoti tattha catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ sace sabbo vihāro ovassati sace ussahati @Footnote: 1 Ma. Yu. āpucchā pakkamitabbaṃ. 2 Ma. Yu. Rā. sace sāmaṇero na hoti @ārāmiko āpucchitabbo sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā. Senāsanaṃ gāmaṃ atiharitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atihariyethāti evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha ajjhokāse catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ appevanāma aṅgānipi seseyyunti {419.1} idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi bhikkhūhi sammā vattitabbanti.The Pali Tipitaka in Roman Character Volume 7 page 221-223. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4432 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4432 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=418&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=60 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=418 Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]