ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [642]   Athakho   āyasmā   sambhūto  sāṇavāsī  āyasmantaṃ  yasaṃ
kākaṇḍakaputtaṃ     etadavoca    ayaṃ    āvuso    āyasmā    revato
bahussuto    āgatāgamo   dhammadharo   vinayadharo   mātikādharo   paṇḍito
viyatto    medhāvī    lajjī    kukkuccako    sikkhākāmo   sace   mayaṃ
āyasmantaṃ   revataṃ   pañhaṃ   pucchissāma   paṭibalo   āyasmā   revato
ekeneva   pañhena   sakalampi  rattiṃ  vītināmetuṃ  idāni  ca  panāyasmā
@Footnote: 1 Ma. sahajātiyaṃ.
Revato   antevāsiṃ  1-  sarabhāṇakaṃ  bhikkhuṃ  ajjhesissati  so  tvaṃ  tassa
bhikkhuno     sarabhaññapariyosāne    āyasmantaṃ    revataṃ    upasaṅkamitvā
imāni   dasa   vatthūni   puccheyyāsīti  .  evaṃ  bhanteti  kho  āyasmā
yaso      kākaṇḍakaputto     āyasmato     sambhūtassa     sāṇavāsissa
paccassosi   .   athakho  āyasmā  revato  antevāsiṃ  sarabhāṇakaṃ  bhikkhuṃ
ajjhesi    .    athakho    āyasmā    yaso    kākaṇḍakaputto   tassa
bhikkhuno    sarabhaññapariyosāne    yenāyasmā    revato    tenupasaṅkami
upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi.
     {642.1}  Ekamantaṃ  nisinno  kho  āyasmā  yaso kākaṇḍakaputto
āyasmantaṃ  revataṃ  etadavoca  kappati  bhante  siṅgiloṇakappoti  ko  so
āvuso    siṅgiloṇakappoti    .    kappati    bhante   siṅginā   loṇaṃ
pariharituṃ   yattha   aloṇikaṃ   2-   bhavissati   tattha   paribhuñjissāmīti  .
Nāvuso   kappatīti   .   kappati   bhante   dvaṅgulakappoti  .  ko  so
āvuso    dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya
vītivattāya   vikāle   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti  .
Kappati  bhante  gāmantarakappoti  .  ko  so  āvuso gāmantarakappoti.
Kappati     bhante     idāni     gāmantaraṃ    gamissāmīti    bhuttāvinā
pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso   kappatīti .
Kappati  bhante  āvāsakappoti  .  ko  so  āvuso  āvāsakappoti .
Kappati   bhante  sambahulā  āvāsā  samānasīmā  nānūposathaṃ  kātunti .
@Footnote: 1 Ma. Yu. antevāsikaṃ. 2 Ma. Yu. aloṇakaṃ.
Nāvuso   kappatīti   .   kappati   bhante   anumatikappoti   .  ko  so
āvuso   anumatikappoti   .   kappati   bhante   vaggena  saṅghena  kammaṃ
kātuṃ   āgate   bhikkhū  anumānessāmāti  1-  .  nāvuso  kappatīti .
Kappati  bhante  āciṇṇakappoti  .  ko  so  āvuso  āciṇṇakappoti .
Kappati    bhante    idaṃ    me   upajjhāyena   ajjhāciṇṇaṃ   idaṃ   me
ācariyena    ajjhāciṇṇanti    2-    ajjhācaritunti   .   āciṇṇakappo
kho  āvuso  ekacco  kappati  ekacco  na  kappatīti  .  kappati bhante
amathitakappoti   .   ko  so  āvuso  amathitakappoti  .  kappati  bhante
yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ   asampattaṃ   dadhibhāvaṃ  3-  bhuttāvinā
pavāritena   anatirittaṃ   pātunti   .   nāvuso   kappatīti   .   kappati
bhante   jalogiṃ   4-  pātunti  .  kā  sā  5-  āvuso  jalogīti .
Kappati   bhante  yā  sā  surā  asutā  6-  asampattā  majjabhāvaṃ  sā
pātunti   .  nāvuso  kappatīti  .  kappati  bhante  adasakaṃ  nisīdananti .
Nāvuso   kappatīti   .   kappati   bhante   jātarūparajatanti   .  nāvuso
kappatīti   .   ime   bhante   vesālikā  vajjiputtakā  bhikkhū  vesāliyaṃ
imāni   dasa   vatthūni   dīpenti   handa   mayaṃ   bhante   imaṃ   adhikaraṇaṃ
ādiyāma    7-    pure    adhammo    dippati    dhammo    paṭibāhiyati
@Footnote: 1 Yu. anujānessāmāti. 2 Ma. Yu. Rā. āciṇñaṃ taṃ. 3 Ma. dadhibhāvaṃ taṃ.
@4 Yu. jalogi. 5 Yu. ko so. 6 Yu. asurātā. 7 Ma. Yu. ādiyissāma.
Avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti   vinayavādino  dubbalā  hontīti  .  evamāvusoti  kho  āyasmā
revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.
                   Paṭhamabhāṇavāraṃ
     [643]   Assosuṃ  kho  vesālikā  vajjiputtakā  bhikkhū  yaso  kira
kākaṇḍakaputto   imaṃ   1-   adhikaraṇaṃ   ādiyitukāmo   pakkhaṃ   pariyesati
labhati    ca   kira   pakkhanti   .   athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    idaṃ   kho   adhikaraṇaṃ   kakkhaḷañca   vāḷañca   kaṃ
nu    kho   mayaṃ   pakkhaṃ   labheyyāma   yena   mayaṃ   imasmiṃ   adhikaraṇe
balavantatarā    assāmāti    .    athakho   vesālikānaṃ   vajjiputtakānaṃ
bhikkhūnaṃ    etadahosi    ayaṃ    kho    āyasmā    revato   bahussuto
āgatāgamo    dhammadharo    vinayadharo   mātikādharo   paṇḍito   viyatto
medhāvī    lajjī    kukkuccako   sikkhākāmo   sace   mayaṃ   āyasmantaṃ
revataṃ   pakkhaṃ   labheyyāma   evaṃ   mayaṃ  imasmiṃ  adhikaraṇe  balavantatarā
assāmāti    .    athakho    vesālikā    vajjiputtakā   bhikkhū   pahūtaṃ
sāmaṇakaṃ     parikkhāraṃ    paṭiyādesuṃ    pattampi    cīvarampi    nisīdanampi
sūcigharampi    kāyabandhanampi    parissāvanampi    dhamakarakampi    .   athakho
vesālikā    vajjiputtakā    bhikkhū   taṃ   sāmaṇakaṃ   parikkhāraṃ   ādāya
nāvāya    sahajātiṃ    ujjaviṃsu    nāvāya   paccorohitvā   aññatarasmiṃ
@Footnote: 1 Ma. idaṃ.
Rukkhamūle bhattavissaggaṃ karonti.



             The Pali Tipitaka in Roman Character Volume 7 page 407-411. https://84000.org/tipitaka/read/roman_read.php?B=7&A=8201              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=8201              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=642&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=642              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]