ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [462]   Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  catunnaṃ  vipattīnaṃ
kati   vipattiyo   bhajanti   .   methunaṃ   dhammaṃ  paṭisevantassa  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .pe.   anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā   kheḷaṃ   vā   karontassa  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo
bhajati   .   anādariyaṃ   paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā
@Footnote: 1 Ma. Yu. pādakavaggo sattamo.
Kheḷaṃ    vā   karontassa   āpatti   catunnaṃ   vipattīnaṃ   ekaṃ   vipattiṃ
bhajati ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [463] Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ
katīhi   āpattikkhandhehi   saṅgahitā   .   methunaṃ   dhammaṃ   paṭisevantassa
āpattiyo   sattannaṃ   āpattikkhandhānaṃ   tīhi  āpattikkhandhehi  saṅgahitā
siyā    pārājikāpattikkhandhena    siyā   thullaccayāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ  vā
passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  sattannaṃ  āpattikkhandhānaṃ
katīhi    āpattikkhandhehi    saṅgahitā   .   anādariyaṃ   paṭicca   udake
uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  sattannaṃ
āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena.
                 Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ.
     [464] Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ
katīhi     samuṭṭhānehi     samuṭṭhahanti     1-    .    methunaṃ    dhammaṃ
paṭisevantassa     āpattiyo     channaṃ    āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena   samuṭṭhahanti   kāyato   ca   cittato   ca   samuṭṭhahanti  na
vācato   .pe.   anādarayaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ
vā    kheḷaṃ    vā   karontassa   āpatti   channaṃ   āpattisamuṭṭhānānaṃ
@Footnote: 1 Ma. Yu. sabbattha samuṭṭhantīti dissati.
Katīhi  samuṭṭhānehi  samuṭṭhāti  .  anādariyaṃ  paṭicca  udake  uccāraṃ  vā
passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [465]  Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  catunnaṃ adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   methunaṃ   dhammaṃ   paṭisevantassa  āpattiyo  catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .pe.    anādariyaṃ    paṭicca    udake
uccāraṃ   vā   passāvaṃ   vā   kheḷaṃ  vā  karontassa  āpatti  catunnaṃ
adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   anādariyaṃ   paṭicca   udake  uccāraṃ
vā   passāvaṃ   vā  kheḷaṃ  vā  karontassa  āpatti  catunnaṃ  adhikaraṇānaṃ
āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [466]  Methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo  sattannaṃ  samathānaṃ
katīhi   samathehi   sammanti   .   methunaṃ  dhammaṃ  paṭisevantassa  āpattiyo
sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena    ca    siyā    sammukhāvinayena    ca   tiṇavatthārakena
ca   .pe.   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
kheḷaṃ   vā   karontassa   āpatti   sattannaṃ   samathānaṃ   katīhi  samathehi
sammati   .   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
Kheḷaṃ   vā   karontassa   āpatti   sattannaṃ   samathānaṃ   tīhi   samathehi
sammati    siyā    sammukhāvinayena    ca    paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.
     [467]  Methunaṃ  dhammaṃ  paṭisevanto  kati  āpattiyo  āpajjati .
Methunaṃ   dhammaṃ   paṭisevanto   tisso   āpattiyo  āpajjati  akkhāyite
sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa   yebhuyyena
khāyite    sarīre    methunaṃ   dhammaṃ   paṭisevati   āpatti   thullaccayassa
vivaṭakate   1-  mukhe  acchupantaṃ  aṅgajātaṃ  paveseti  āpatti  dukkaṭassa
methunaṃ   dhammaṃ   paṭisevanto   imā   tisso   āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo  bhajanti  .  sattannaṃ
āpattikkhandhānaṃ  katīhi āpattikkhandhehi saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti.
     {467.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti   siyā  sīlavipattiṃ  siyā  ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ
tīhi   āpattikkhandhehi   saṅgahitā   siyā   pārājikāpattikkhandhena  siyā
thullaccayāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhahanti  kāyato  ca cittato
ca   samuṭṭhahanti   na  vācato  .  catunnaṃ  adhikaraṇānaṃ  āpattādhikaraṇaṃ .
@Footnote: 1 Ma. vaṭṭakate. Yu. vattakate.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena    ca    siyā    sammukhāvinayena    ca   tiṇavatthārakena
ca   .pe.   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
kheḷaṃ   vā   karonto  kati  āpattiyo  āpajjati  .  anādariyaṃ  paṭicca
udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā  karonto  ekaṃ  āpattiṃ
āpajjati   dukkaṭaṃ   .  anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati.
     {467.2}  Sā  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajati.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ   katīhi  samuṭṭhānehi  samuṭṭhāti  .  catunnaṃ  adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi   sammati .
Sā   āpatti   catunnaṃ   vipattīnaṃ  ekaṃ  vipattiṃ  bhajati  ācāravipattiṃ .
Sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti   kāyato   ca   cittato   ca   samuṭṭhāti   na   vācato  .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammati    siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
           Ime aṭṭha vārā sajjhāyamattena 1- likhitā.
@Footnote: 1 Ma. Yu. sajjhāyamaggena.
                         Tassuddānaṃ
     [468] Kattha paññatti katī ca         vipattisaṅgahena ca
           samuṭṭhānādhikaraṇā                  samatho ca samuccayoti.
                         ----------



             The Pali Tipitaka in Roman Character Volume 8 page 113-118. https://84000.org/tipitaka/read/roman_read.php?B=8&A=2311              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=2311              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=462&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=462              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]