ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [893]  Samathā  samathassa  tabbhāgiyā  samathā  samathassa  aññabhāgiyā
siyā  samathā  samathassa  tabbhāgiyā  siyā  samathā  samathassa  aññabhāgiyā.
Kathaṃ   siyā   samathā   samathassa   tabbhāgiyā  kathaṃ  siyā  samathā  samathassa
aññabhāgiyā   .   yebhuyyasikā   sammukhāvinayassa   tabbhāgiyā  sativinayassa
amūḷhavinayassa     paṭiññātakaraṇassa     tassapāpiyasikāya    tiṇavatthārakassa
aññabhāgiyā   .   sativinayo   sammukhāvinayassa   tabbhāgiyo  amūḷhavinayassa
paṭiññātakaraṇassa      tassapāpiyasikāya    tiṇavatthārakassa    yebhuyyasikāya
aññabhāgiyo.
     {893.1}  Amūḷhavinayo  sammukhāvinayassa  tabbhāgiyo paṭiññātakaraṇassa
tassapāpiyasikāya      tiṇavatthārakassa      yebhuyyasikāya      sativinayassa
aññabhāgiyo  .  paṭiññātakaraṇaṃ  sammukhāvinayassa  tabbhāgiyaṃ  tassapāpiyasikāya
tiṇavatthārakassa   yebhuyyasikāya   sativinayassa  amūḷhavinayassa  aññabhāgiyaṃ .
Tassapāpiyasikā      sammukhāvinayassa      tabbhāgiyā      tiṇavatthārakassa
yebhuyyasikāya       sativinayassa      amūḷhavinayassa      paṭiññātakaraṇassa
aññabhāgiyā     .     tiṇavatthārako     sammukhāvinayassa     tabbhāgiyo
yebhuyyasikāya       sativinayassa      amūḷhavinayassa      paṭiññātakaraṇassa
tassapāpiyasikāya  aññabhāgiyo . Evaṃ siyā samathā samathassa tabbhāgiyā evaṃ
Siyā samathā samathassa aññabhāgiyā.
            Samathā samathassa tabbhāgiyavāraṃ niṭṭhitaṃ dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 266-267. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5401              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5401              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=893&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=893              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]