ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [992]   Satta   āpattiyo   .  satta  āpattikkhandhā  .  satta
vinītavatthūni   .  satta  sāmīciyo  .  satta  adhammikā  paṭiññātakaraṇā .
Satta   dhammikā   paṭiññātakaraṇā  .  sattannaṃ  anāpatti  sattāhakaraṇīyena
@Footnote: 1 Yu. cha.
Gantuṃ    .    sattānisaṃsā    vinayadhare    .    satta    paramāni  .
Sattaaruṇuggamane   1-   nissaggiyaṃ   hoti   .   satta  samathā  .  satta
kammāni   .   satta   āmakadhaññāni   .   tiriyaṃ   sattantarā  .  satta
gaṇabhojane  anuppaññattiyo  2-  .  bhesajjāni  paṭiggahetvā sattāhaparamaṃ
sannidhikārakaṃ    paribhuñjitabbāni    .   katacīvaraṃ   ādāya   pakkamati  .
Katacīvaraṃ  samādāya  pakkamati  .  bhikkhussa  na  hoti  āpatti  daṭṭhabbā.
Bhikkhussa    hoti   āpatti   daṭṭhabbā   .   bhikkhussa   hoti   āpatti
paṭikātabbā   3-   .   satta  adhammikāni  pātimokkhaṭṭhapanāni  .  satta
dhammikāni pātimokkhaṭṭhapanāni.
     [993]  Sattahaṅgehi  samannāgato  bhikkhu  vinayadharo  hoti  āpattiṃ
jānāti   anāpattiṃ   jānāti   lahukaṃ   āpattiṃ  jānāti  garukaṃ  āpattiṃ
jānāti  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
anumattesu   vajjesu   bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati.
     {993.1}  Aparehipi  sattahaṅgehi  samannāgato bhikkhu vinayadharo hoti
āpattiṃ  jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ jānāti garukaṃ āpattiṃ
jānāti  bahussuto  hoti sutadharo sutasanniccayo ye te dhammā ādikalyāṇā
@Footnote: 1 Ma. Yu. sattame .  2 Ma. Yu. gaṇabhojane satta anuppaññattiyo.
@3 Ma. daṭṭhabbā.
Majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     abhivadanti     tathārūpāssa
dhammā   bahussutā   honti  dhatā  1-  vacasā  paricitā  manasānupekkhitā
diṭṭhitā  suppaṭividdhā  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī      hoti      akicchalābhī      akasiralābhī     āsavānañca
khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ
abhiññā sacchikatvā upasampajja viharati.
     {993.2}   Aparehipi   sattahaṅgehi  samannāgato  bhikkhu  vinayadharo
hoti   āpattiṃ   jānāti   anāpattiṃ   jānāti  lahukaṃ  āpattiṃ  jānāti
garukaṃ   āpattiṃ  jānāti  ubhayāni  kho  panassa  pātimokkhāni  vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī  āsavānañca  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharati.
     {993.3}  Aparehipi  sattahaṅgehi  samannāgato bhikkhu vinayadharo hoti
āpattiṃ  jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ jānāti garukaṃ āpattiṃ
jānāti  anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ ekampi jātiṃ dvepi
jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo .pe. Dasapi jātiyo
vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsampi  jātiyo paññāsampi jātiyo
@Footnote: 1 Ma. Yu. dhātā.
Jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi     vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto    so   tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati
     {993.4}  dibbena  cakkhunā  visuddhena  atikkantamānusakena  satte
passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe  sugate
duggate   yathākammūpage   satte   pajānāti  ime  vata  bhonto  sattā
kāyaduccaritena   samannāgatā   vacīduccaritena  samannāgatā  manoduccaritena
samannāgatā   ariyānaṃ  upavādakā  micchādiṭṭhikā  micchādiṭṭhikammasamādānā
te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ upapannā
ime  vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā  vacīsucaritena
samannāgatā  manosucaritena  samannāgatā  ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā   te   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ   upapannāti   iti  dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte    passati    cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe    sugate     duggate    yathākammūpage    satte    pajānāti
āsavānañca  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ diṭṭhe va dhamme sayaṃ
Abhiññā sacchikatvā upasampajja viharati.
     {993.5}   Sattahaṅgehi   samannāgato  vinayadharo  sobhati  āpattiṃ
jānāti   anāpattiṃ   jānāti   lahukaṃ   āpattiṃ  jānāti  garukaṃ  āpattiṃ
jānāti   sīlavā   hoti   .pe.  samādāya  sikkhati  sikkhāpadesu  catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati.
     {993.6}   Aparehipi  sattahaṅgehi  samannāgato  vinayadharo  sobhati
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti  bahussuto  hoti  .pe.  diṭṭhiyā  suppaṭividdhā  catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati.
     {993.7}   Aparehipi  sattahaṅgehi  samannāgato  vinayadharo  sobhati
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti   ubhayāni   kho   panassa   pātimokkhāni   vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti    akicchalābhī    akasiralābhī    āsavānañca    khayā
anāsavaṃ     cetovimuttiṃ     paññāvimuttiṃ     diṭṭhe     va     dhamme
Sayaṃ abhiññā sacchikatvā upasampajja viharati.
     {993.8}   Aparehipi  sattahaṅgehi  samannāgato  vinayadharo  sobhati
āpattiṃ   jānāti   anāpattiṃ   jānāti   lahukaṃ  āpattiṃ  jānāti  garukaṃ
āpattiṃ   jānāti   anekavihitaṃ   pubbenivāsaṃ  anussarati  .pe.  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage   satte   pajānāti   .pe.   āsavānañca  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharati.
     [994]  Satta  asaddhammā  assaddho  hoti ahiriko hoti anottappī
hoti  appassuto  hoti  kusīto  hoti  muṭṭhassati  hoti  duppañño hoti.
Satta  saddhammā  saddho  hoti  hirimā  hoti ottappī hoti bahussuto hoti
āraddhaviriyo hoti upaṭṭhitassati hoti paññavā hotīti.
                                  Sattakaṃ niṭṭhitaṃ.
                                    Tassuddānaṃ
     [995] Āpatti āpattikkhandhā         vinītā sāmicīpi ca
             adhammikā dhammikā ca              anāpatti ca sattahaṃ 1-
             ānisaṃsā 1- paramāni             aruṇasamathena ca
             kammā āmakadhaññā ca           tiriyaṃ gaṇabhojane
@Footnote: 1 Po. anāpatti sattāhikā. Ma. sattāhaṃ .  2 Po. ānisaṃsaṃ.
             Sattāhaparamādāya                samādāya tatheva ca
             na hoti hoti hoti ca               adhammadhammikāni 1- ca
             cattāro vinayadharā                 catubhikkhū ca sobhaṇe
             satta ceva asaddhammā             satta saddhammadesitāti 2-.



             The Pali Tipitaka in Roman Character Volume 8 page 339-345. https://84000.org/tipitaka/read/roman_read.php?B=8&A=6923              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=6923              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=992&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=992              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10637              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10637              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]