ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

                                  Atthavasepakaraṇaṃ
     [1009]   Dasa  atthavase  paṭicca  tathāgatena  sāvakānaṃ  sikkhāpadaṃ
paññattaṃ    .    saṅghasuṭṭhutāya    saṅghaphāsutāya    dummaṅkūnaṃ   puggalānaṃ
niggahāya   pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya   diṭṭhadhammikānaṃ   āsavānaṃ
saṃvarāya     samparāyikānaṃ     āsavānaṃ     paṭighātāya     appasannānaṃ
pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā vinayānuggahāya.
     [1010]  Yaṃ  saṅghasuṭṭhu  taṃ  saṅghaphāsu  yaṃ  saṅghaphāsu  taṃ  dummaṅkūnaṃ
puggalānaṃ    niggahāya    yaṃ    dummaṅkūnaṃ    puggalānaṃ    niggahāya   taṃ
pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya   yaṃ   pesalānaṃ  bhikkhūnaṃ  phāsuvihārāya
taṃ   diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya   yaṃ   diṭṭhadhammikānaṃ   āsavānaṃ
saṃvarāya   taṃ   samparāyikānaṃ   āsavānaṃ   paṭighātāya   yaṃ  samparāyikānaṃ
āsavānaṃ   paṭighātāya   taṃ   appasannānaṃ   pasādāya   yaṃ   appasannānaṃ
pasādāya   taṃ   pasannānaṃ   bhiyyobhāvāya   yaṃ   pasannānaṃ  bhiyyobhāvāya
taṃ saddhammaṭṭhitiyā yaṃ saddhammaṭṭhitiyā taṃ vinayānuggahāya.
     [1011]  Yaṃ  saṅghasuṭṭhu  taṃ  saṅghaphāsu  yaṃ  saṅghasuṭṭhu  taṃ  dummaṅkūnaṃ
puggalānaṃ   niggahāya   yaṃ  saṅghasuṭṭhu  taṃ  pesalānaṃ  bhikkhūnaṃ  phāsuvihārāya
yaṃ   saṅghasuṭṭhu   taṃ   diṭṭhadhammikānaṃ  āsavānaṃ  saṃvarāya  yaṃ  saṅghasuṭṭhu  taṃ
samparāyikānaṃ       āsavānaṃ       paṭighātāya      yaṃ      saṅghasuṭṭhu
Taṃ   appasannānaṃ   pasādāya   yaṃ  saṅghasuṭṭhu  taṃ  pasannānaṃ  bhiyyobhāvāya
yaṃ saṅghasuṭṭhu taṃ saddhammaṭṭhitiyā yaṃ saṅghasuṭṭhu taṃ vinayānuggahāya.
     [1012]   Yaṃ   saṅghaphāsu   taṃ  dummaṅkūnaṃ  puggalānaṃ  niggahāya  yaṃ
saṅghaphāsu     taṃ    pesalānaṃ    bhikkhūnaṃ   phāsuvihārāya   yaṃ   saṅghaphāsu
taṃ   diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya  yaṃ  saṅghaphāsu  taṃ  samparāyikānaṃ
āsavānaṃ    paṭighātāya    yaṃ   saṅghaphāsu   taṃ   appasannānaṃ   pasādāya
yaṃ    saṅghaphāsu    taṃ    pasannānaṃ   bhiyyobhāvāya   yaṃ   saṅghaphāsu   taṃ
saddhammaṭṭhitiyā    yaṃ    saṅghaphāsu   taṃ   vinayānuggahāya   yaṃ   saṅghaphāsu
taṃ saṅghasuṭṭhu.
     [1013]  Yaṃ  dummaṅkūnaṃ  puggalānaṃ  niggahāya  .pe.  yaṃ  pesalānaṃ
bhikkhūnaṃ     phāsuvihārāya     .pe.    yaṃ    diṭṭhadhammikānaṃ    āsavānaṃ
saṃvarāya   .pe.   yaṃ   samparāyikānaṃ   āsavānaṃ  paṭighātāya  .pe.  yaṃ
appasannānaṃ   pasādāya   .pe.  yaṃ  pasannānaṃ  bhiyyobhāvāya  .pe.  yaṃ
saddhammaṭṭhitiyā    .pe.    yaṃ    vinayānuggahāya    taṃ   saṅghasuṭṭhu   yaṃ
vinayānuggahāya    taṃ    saṅghaphāsu   yaṃ   vinayānuggahāya   taṃ   dummaṅkūnaṃ
puggalānaṃ    niggahāya    yaṃ    vinayānuggahāya   taṃ   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya    yaṃ    vinayānuggahāya    taṃ    diṭṭhadhammikānaṃ   āsavānaṃ
saṃvarāya     yaṃ     vinayānuggahāya     taṃ    samparāyikānaṃ    āsavānaṃ
paṭighātāya    yaṃ    vinayānuggahāya    taṃ   appasannānaṃ   pasādāya   yaṃ
vinayānuggahāya    taṃ    pasannānaṃ    bhiyyobhāvāya   yaṃ   vinayānuggahāya
Taṃ saddhammaṭṭhitiyā [1]-.
     [1014] Atthasataṃ dhammasataṃ                 dve ca niruttisatāni
                cattāri ñāṇasatāni           atthavase pakaraṇeti.
                            Atthavasepakaraṇaṃ niṭṭhitaṃ.
                               Mahāvaggaṃ niṭṭhitaṃ.
                                  Tassuddānaṃ
     [1015] Paṭhamaṃ aṭṭha pucchāya             paccayesu punaṭṭha ca
                bhikkhūnaṃ soḷasā ete           bhikkhunīnañca soḷasa
                peyyālaantarābhedā         ekuttarikameva ca
                pavāraṇatthavasikā               mahāvaggassa saṅgahoti.
                                  -------------
@Footnote: 1 Ma. Yu. itisaddo dissati.



             The Pali Tipitaka in Roman Character Volume 8 page 357-359. https://84000.org/tipitaka/read/roman_read.php?B=8&A=7265              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=7265              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1009&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1009              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10823              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10823              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]